________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
स्वरूप आपकी बाणी भी अति प्रशंसनीय है । आपका सम घसरणरूप समुद्र भी क्षोभरहित है । जो सज्जन आपको नमस्कार करते हैं आप उनकी अवश्य रक्षा करते हैं । हे प्रभो आप इन्द्रादिक देवास भी पूज्य हैं, कामदायक हैं, श्रेष्ठ हैं अतएव हे देव आप मेरी रक्षा कीजिये ॥ ५४ ॥
गृहितीयनुतीयाध्यतरपादपवरमयश्लोकः । नुन्नान्तोन्नतानन्त नूतानीतिनुताननः । नतोनुनोनितान्तं ते नेतातान्ते निनौति ना॥५५॥
नुति-द्वतीयतृतीयान्यन्तरपादोगुप्यते नकारतकारयोरेवात्तित्वं नान्येषां यतः।
नुन्नं शि अनृतं असत्यं येनारी नुन्नानृत: तस्य सम्बोधनं हे नुन्नानृत अनेकान्तवादिन् । उन्नत महन् । अनन्यसम्भूतैर्गुणैर्यदि भट्टारकरय उन्नतत्वं न गवति कस्यान्यसा भविष्यति । अनन्त अपरिमाण भट्टारकस्य नाम वा । नूताः स्तुता: अनीतवः सिद्धा यैस्ते नूतानीतयः तैर्नुतं स्तुतं पूजितं आननं मुलं यस्य स्तोतुः असौ नूतानीतिनुतानन: स्तुतिकर्ता पुरुषः । नतः प्रणतः अनूनः अविकलः सम्पूर्ण: । अनितान्तं केशरहितं, क्लेशरहितं यथा भवति क्रियाविशेषणमेतत् । ते त्वां तुभ्यं बा । नेता नायकः इन्द्रादिः । अतान्ते अतान्तनिमित्तम् । मोक्षनिमित्तमित्यर्थः । निनौति प्रणौति । ना पुरुषः चक्रधरादिः । किमुक्तं भवति । हे अनन्त नुन्नानृत उन्नत नेता निनौति नेता नायकोपि सन् । विरुद्धमेतत् । यदि नायकः कथमन्यस्य प्रणाम करोति अथ प्रणामं करोति कथं नायकः । त्वां पुनः नौति नायकोपि मोक्षनिमित्तं ततस्त्वमेव नायकः ॥५५|| . हे देव अनन्तनाथ ! आप समस्त असत्यरूप एकान्तवाद
For Private And Personal Use Only