Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । स्वरूप आपकी बाणी भी अति प्रशंसनीय है । आपका सम घसरणरूप समुद्र भी क्षोभरहित है । जो सज्जन आपको नमस्कार करते हैं आप उनकी अवश्य रक्षा करते हैं । हे प्रभो आप इन्द्रादिक देवास भी पूज्य हैं, कामदायक हैं, श्रेष्ठ हैं अतएव हे देव आप मेरी रक्षा कीजिये ॥ ५४ ॥ गृहितीयनुतीयाध्यतरपादपवरमयश्लोकः । नुन्नान्तोन्नतानन्त नूतानीतिनुताननः । नतोनुनोनितान्तं ते नेतातान्ते निनौति ना॥५५॥ नुति-द्वतीयतृतीयान्यन्तरपादोगुप्यते नकारतकारयोरेवात्तित्वं नान्येषां यतः। नुन्नं शि अनृतं असत्यं येनारी नुन्नानृत: तस्य सम्बोधनं हे नुन्नानृत अनेकान्तवादिन् । उन्नत महन् । अनन्यसम्भूतैर्गुणैर्यदि भट्टारकरय उन्नतत्वं न गवति कस्यान्यसा भविष्यति । अनन्त अपरिमाण भट्टारकस्य नाम वा । नूताः स्तुता: अनीतवः सिद्धा यैस्ते नूतानीतयः तैर्नुतं स्तुतं पूजितं आननं मुलं यस्य स्तोतुः असौ नूतानीतिनुतानन: स्तुतिकर्ता पुरुषः । नतः प्रणतः अनूनः अविकलः सम्पूर्ण: । अनितान्तं केशरहितं, क्लेशरहितं यथा भवति क्रियाविशेषणमेतत् । ते त्वां तुभ्यं बा । नेता नायकः इन्द्रादिः । अतान्ते अतान्तनिमित्तम् । मोक्षनिमित्तमित्यर्थः । निनौति प्रणौति । ना पुरुषः चक्रधरादिः । किमुक्तं भवति । हे अनन्त नुन्नानृत उन्नत नेता निनौति नेता नायकोपि सन् । विरुद्धमेतत् । यदि नायकः कथमन्यस्य प्रणाम करोति अथ प्रणामं करोति कथं नायकः । त्वां पुनः नौति नायकोपि मोक्षनिमित्तं ततस्त्वमेव नायकः ॥५५|| . हे देव अनन्तनाथ ! आप समस्त असत्यरूप एकान्तवाद For Private And Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132