________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
स्याद्वादग्रन्थमाला |
छायारहित है तथापि वह अतिशय सुशोभित होता है । ये दोनों बातें भी परस्पर विरुद्ध है । एक मुख चारों ओरसे नहीं दिख सकता और चारोंओरसे दिखनेवाला मुख एक नहीं हो सकता । जो शरीर छायारहित है वह सुशोभित नहीं हो सकता, जो सुशोभित होता है वह छायारहित नहीं हो सकता परन्तु हे प्रभो वासुपूज्य ! आपमें ये सब विरुद्ध विषय भी संघटित होते हैं || ४९ ॥ इति वासुपूज्यस्तुतिः ।
इष्टपादमुरजबन्धः ।
क्रमतामक्रमं क्षेमं धीमतामर्थ्यमश्रमम् । श्रीमडिमलमर्चेमं वामकामं नम क्षमम् ||५०॥
क्रमेति — क्रमतां अप्रतिबन्धेन व्रजतु । व्रजतां वा । अहम युगपत् । क्षेमं कुशलं सुखम् । धीमतां बुद्धिमताम् । कर्त्तरि ता । अये पूज्यम् । अश्रमं श्रमरहितं अक्लेशम् । श्रीमांश्चासौ विमलश्च श्रीम द्विमल: अतस्तं श्रीमद्विमलं परमतीर्थकरं त्रयोदशम् । अर्च क्रियापदं लोडन्तम् । इमं प्रत्यक्षवचनम् । वामै: प्रधानैः काम्यते यते इति वामकामः अतस्तं वामकामम् । नम च चशब्दोऽनुक्तो दृष्टव्यः । क्षमं समर्थ क्रोधादिरहितमित्यर्थः । एतदुक्तं भवति - श्रीमलिमले सर्वविशेषणविशिष्टं अर्च नम च धीमतामर्थ्य क्षेमं क्रमतां अक्रमं सर्वेषां प्रणामदेव शान्तिर्भवति ॥ ५० ॥
हे भव्यजनो इन्द्र चक्रवर्ति आदि प्रधान पुरुष भी जिनकी सेवा करनेकी सदा इच्छा रखते हैं, जो क्रोधादिरहित हैं, अतिशय शोभायमान हैं ऐसे इन विमलनाथ स्वामीको पूजो
For Private And Personal Use Only