________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिमशतक ।
मुरजः। चार्वस्यैव क्रमेजस्य तुंगः सायो नमन्नभात् । सर्वतो वक्त्रमेकास्यमंगं छायोनमप्यभात ॥४९॥
चार्वति-चारु शोभनम् । अस्यैव क्रमे पादे। अजस्य सर्वज्ञस्य। तुंग: महान् । सायः सपुण्यः । नमन् स्तुतिं कुर्वन् । अमात् शोभते स्म । विरुद्धमतत् । नमन् सन् कथं तुगः । अस्य पुनरजस्य नमन्नपि तुंगः । अतः एवकारः अत्रैव । सर्वतः समंततः । वक्त्रं मुखं । एकमास्य यस्याङ्गस्य तदेकास्यं एक मुखम् । अझं शरीरम् । छायया ऊनं छायोनं छायारहितम् । अछायत्वं ज्ञापितं भवति । छायोनमपि अभात शोभतेस्म । विरुद्धमेतत्-एकास्यमंगमपि सर्वतो वक्त्रं यद्येकात्यं कथं सर्वतो वक्त्रं, अथ सर्वतो वक्त्रं कथमेकास्यम् । एतदपि विरुद्धम्-यदि छायोनं कथमभात्, अथाभात् कथं छायोनम् । अन्यत्र विरुद्धं अस्य पुनः सर्वज्ञस्य न विरुद्धम् । घटत एव सर्व यतश्च विरुद्धालंकृतिरियम् । किमुक्तं भवतिअनेन व्याजेन माहात्म्यं प्रदास्य स्तवनं कृतं भवति ॥४९॥
हे भगवन् ! हे सर्वज्ञ ! आपके चरणकमलोंको जो ममस्कार करता है वह अतिशय पुण्यवान् उच्च और सुशोमित होजाता है, यद्यपि यह बात परस्पर विरुद्ध है जो नमस्कार करता है वह उच्च नहीं हो सकता और जो उच्च है वह नम्रीभूत नहीं हो सकता परन्तु आपमें दोनों ही बातें संघटित होती हैं जो आपके चरण कमलोंमें नम्रीभूत होता है वह अवश्य ही उच्चपदवीको प्राप्त होता है । हे प्रभो ! यद्यपि आपके शरीरमें एक ही मुख है रापि बह चारों बोरसे दिखता है । यद्यपि आपका. शरीर
For Private And Personal Use Only