________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
स्याद्वादग्रन्थमाला।
एतदुक्तं भवति-हे तीर्थादे अज्यायः त्वयि श्रेयसि आहिता इज्या रक्षार्था प्रयस्य पुण्यस्यान्तिका श्रेयोर्था इह लौकिकार्थी तान्ति दु:ख हरति । यतस्ततस्त्वं नेता नायक एव नान्यः । उत्तर श्लोके यानि विशेषणानि तान्यत्रैव दृष्टव्यानि ।। ४३ ॥
शीतलनाथ तीर्थक विच्छेद होजाने पर होनेवाले हे श्रेयांसनाथ भगवन् ! आप सदा अजर हैं । मन बचन कायसे प्रयत्नपूर्वक की हुई आपकी पूजा संसारके सम्पूर्ण क्लेशोंको दूर करनेवाली है । तथा पुण्यकी रक्षा करनेवाली और कल्याणको देनेवाली है । इसलिये हे प्रभो ! संसारके नायक आप ही होसकते हैं । अन्य कोई नहीं ॥ ४३ ॥
अर्द्धभूमः। अविवेको न वा जातु विभूषापन्मनोरुजा। वेषा मायाज वैनो वा कोपयागश्व जन्म न ४४
अविवेकेति-त्वयि श्रेयसि इत्यनुवर्तते । अक्कि : अनालोचनम् । न प्रतिषेधवचनम् । वा समुच्चये । जातु कदाचित् । विभूषा शरीरालंकारः । आपत् विपत् महासंक्लेश: । मनोरुजा चित्तपीडा । वेषा शरीरविन्यास: । माया वचना । हे अज सर्वश । वा समुच्चये । एनो वा पापं वा । कोप: क्रोधः हिंसापरिणाम: । आगश्च अपराधश्च । जन्म उत्पत्तिः । न प्रत्येकमभिसम्बन्धनीयः । किमुक्तं भवति-हे श्रेयन् अस्मिन् त्वयि अविवेको न कदाचिदभूत, विभूषा वा न, आपद्वान; मनोरुजा वा न, वेषा वा न, माया वा न, हे अज एनो वा न, कोपः
For Private And Personal Use Only