________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
स्याद्वादग्रन्थमाला |
छोटे और प्रत्यक्ष प्रतिभासित होते हैं । हे भगवन् आपका ज्ञान बहुत बड़ा है इसलिये आप ही परमात्मा हो सकते हो ॥ ३९ ॥
मुरजः ।
लोकस्य धीर ते बाढं रुचयेपि जुषे मतम् । नो कस्मै धीमते लीढं रोचतेपि द्विषेमृतम् ॥ ४० ॥
लोकेति - लोकस्य भव्यजीवानां । हे धीर गम्भीर । ते तव । वाढं अत्यर्थम् । रुचये दीप्तये । अपि भिन्नक्रमे । जुषे च प्रीतये । ताद अत्रियम् । मतं मवचनम् । नो प्रतिषेधवचनम् । कस्मैचित् जीवाय । धमिते च बुद्धिमते । लोढ आस्वादितम् । रोचते रुचिं करोति । अपि समुच्चये । द्विषे विद्विषे । अमृतं षोड़शभागेः । एतदुक्तं भवति - हे पुष्पदन्त धीर ते मतं लोढं लोकस्य रुचये जुषेपि वाढं रोचते । ननु धीमंत रोचताम् । यावता हि या द्वेष्टि तस्य कथं रोचते द्विषेपि अमृतं लोढं धीमते च । न कस्मै रोचते किन्तु रोचत एव ॥ ४० ॥
हे अतिशय गंभीर ! पुष्पदन्त भगवन् ! जो भव्यजीव आपके इस पवित्र आगमका आस्वादन करते हैं उन्हें यह आपका आगम बहुत रोचक प्रिय और सुन्दर जान पड़ता है । चाहे कोई बुद्धिमान हो चाहे आपका विद्वेषी हो, आपका आगम सबको रोचक है । कदाचित कोई यह कहै कि आपका आगम बुद्धिमानोंको रोचक हो तो हो परन्तु जो आपसे द्वेषकरनेवाले है
१. पाकः ।
For Private And Personal Use Only