________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला।
विकासयन् समुद्भूतः कुमुदं कमलाप्रियः ॥३१॥
प्रकाशेति-चन्द्रप्रभः अभादिति सम्बन्धः । किं विशिष्टः प्रकाशयन् तिमिरं प्रपाटयन् । खं आकाशं । उद्भूतः उद्गतः । त्वं । उद्घः महान् अंकः चिह्न यस्यासौ उद्घांकः, कलानां कलागुणविज्ञानानां लेखानां वा आलयः आधारःकलालयः,उद्घांकश्चासौकलालयश्च उद्घांककलालयः। विकासयन् प्रबोधयन् । समुद्भूतः । कुमुदं पृथ्वीर्षम् । अन्यत्र कुमुदं पुष्पम् । कमलायाः लक्ष्म्याः प्रिय इष्टः । अन्यत्र कमलानां पद्मानां अप्रियः अनिष्टः कमलाप्रियः । एतदुक्तं भवति--त्वं चन्द्रप्रभोऽभात् एतत् कुर्वन् एवं गुणविशिष्टः चन्द्रेण समानः । श्लेषालंकारोऽयम् ॥ ३१ ॥
हे भगवन् चन्द्रप्रभ ! आप सदा चन्द्रमासे भी अधिक सुशोभित हैं । चन्द्रमा केवल अन्धकारको दूर कर सकता है आप अज्ञानान्धकारको दूर करनेवाले हैं। चन्द्रमा आकाशमें केवल रात्रिमें ही उदय होता है आप तीनों लोकोंमें सदा उदयरूप रहते हैं । चन्द्रमाके हरिणका चिहन है आपके चन्द्रमाका ही चिह्न है । चन्द्रमाकी कलायें केवल किरणें ही हैं आप गुण विज्ञान आदि नाना कलाओसें सुशोभित हैं । चन्द्रमा केवल कुमुद अर्थात् कमोदनीको ही प्रकाश करता है। आप कुमुद कहिये सम्पूर्ण पृथ्वीमंडलको प्रकाश करनेवाले हैं। चन्द्रमा कमलोंकेलिये अत्यन्त अनिष्ट है आप कमला कहिये मोक्षरूप लक्ष्मीके अत्यन्त प्रिय हैं । चन्द्रमा अस्त होता है आप सदा उदयरूप रहते हैं ।। ३१ ॥
For Private And Personal Use Only