Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ स्याद्वादग्रन्थमाला । मुरजः । लोकत्रयमहामेयकमलाकरभास्वते । एकप्रियसहायाय नम एकस्वभाव ते ॥ ३५ ॥ लोकत्रयेति-लोकत्रयमेव महामेयं वस्तु लोकत्रयमहामेयम्, कमलानां पद्मानां आकरः कमलाकरः नलिनीवनम् । लोकत्रयमहामेयमेव कमलाकरः लोकत्रयमहामेयकमलाकरः तस्य भास्वान् रवि: लोकत्रयमहा. मेयकमलाकरभास्वान् तस्मै लोकत्रयमहामेयकमलाकरभास्वते । एक प्रधानः । प्रिय: इष्टः । सहायः बन्धुः । प्रियश्चासौ सहायश्च प्रियसहाय: एकश्चासौ प्रियसहायश्च एकप्रियसहायः तस्मै एकप्रियसहायाय । नमः अव्युत्पन्नो झिं संज्ञकः पूजावचनः अस्य योगे अप् । एकस्वभाव एकस्वरूप । ते तुभ्यम् । किमुक्तं भवति-चन्द्रप्रभ इत्यनुवर्तते हे चन्द्रप्रभ एकस्वभाव तुभ्यं नमः एवं विशिष्टाय ॥ ३५ ॥ हे सदा एकरूप ! चन्द्रप्रभ जिनेन्द्र इस अपरिमित तीनों लोकरूपकमलयनको प्रफुल्लित करनेवाले और सबके प्रधान इष्ट, मुख्यबंधु आपकेलिये नमस्कार हो ॥ ३५ ॥ ___ अर्द्धभ्रमगृढ द्वितीयपादः । चारुश्रीशुभदौ नौमि रुचा वृद्धौ प्रपावनौ । श्रीवृद्धौतौ शिवौ पादौ शुद्धौ तव शशिप्रभ ॥३६॥ चारुश्रीति—यानि द्वितीयपादाक्षराणि तानि सर्वाणि अन्येषु पादेषु सन्तीति । श्रीश्च शुभं च श्रीशुभे चारुणी च ते श्रीशुभे च चारुश्रीशुभे ते दत्तः इति चारुश्रीशुभदौ । नौमि स्तौमि क्रियापदमेतत । रूचा दीप्त्या । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132