________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक।
२९
वृद्धौ महान्तौ । प्रपावनौ पवित्रीभूतौ । श्रियः वृणुत इति श्रीवृतौ, श्रीवृतौ च तौ धौतौ च प्रक्षालितौ श्रीवृद्धौतौ । शिवौ शोभनौ । पादौ चरणा। शुद्धौ शुची । तव ते । हे शशिप्रभ । एतदुक्तं भवति-शशिप्रभ तव पादौ नौमि किं विशिष्टौ तौ एवं गुणविशिष्टौ । अन्यानि सर्वाणि अनयोरेव विशेषणानि ॥ ३६॥
हे चन्द्रप्रभ जिनेन्द्र ! आपके चरणकमल सुन्दर समवसरणादिक लक्ष्मीको तथा निःश्रेयसादि कल्याणको देनेवाले हैं । और अत्यंत देदीप्यमान हैं, महापवित्र हैं, अंतरंग बहिरंग लक्ष्मीकरि शोभायमान हैं, प्रक्षालित हैं, जीवोंका कल्याण करनेवाले हैं. अतिशय निर्मल हैं । हे प्रभो ! भापके ऐसे चरण कमलोंको मैं नमस्कार करता हूं n ३६ ॥
इति चन्द्रप्रभस्तुतिः ।
निरौष्ठ्यश्लोकयमकः । शसनाय कनिष्ठायाश्चेष्टाया यत्र देहिनः। नयेनाशंसितं श्रेयः सद्यः सन्नज राजितः३७
शंसति-औष्ठ्यमक्षरमत्र श्लोके नास्ति द्विरावर्त्तते च इति हेतोः । शंसनाय प्रशंसनायै । कनिष्ठाया: अणुभूतायाः । चेष्टाया: कायवाङ्मनः
१ श्रियं वृण्वते इति श्रीवृतः तैदौंतो प्रक्षालितो श्रीवृद्धौतौ इति पुस्तकान्तरे पाठः । २ क्विप् प्रत्ययान्तः । ३ क्विन्तेन सह धौतशब्दस्य
समासः।
For Private And Personal Use Only