Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। २९ वृद्धौ महान्तौ । प्रपावनौ पवित्रीभूतौ । श्रियः वृणुत इति श्रीवृतौ, श्रीवृतौ च तौ धौतौ च प्रक्षालितौ श्रीवृद्धौतौ । शिवौ शोभनौ । पादौ चरणा। शुद्धौ शुची । तव ते । हे शशिप्रभ । एतदुक्तं भवति-शशिप्रभ तव पादौ नौमि किं विशिष्टौ तौ एवं गुणविशिष्टौ । अन्यानि सर्वाणि अनयोरेव विशेषणानि ॥ ३६॥ हे चन्द्रप्रभ जिनेन्द्र ! आपके चरणकमल सुन्दर समवसरणादिक लक्ष्मीको तथा निःश्रेयसादि कल्याणको देनेवाले हैं । और अत्यंत देदीप्यमान हैं, महापवित्र हैं, अंतरंग बहिरंग लक्ष्मीकरि शोभायमान हैं, प्रक्षालित हैं, जीवोंका कल्याण करनेवाले हैं. अतिशय निर्मल हैं । हे प्रभो ! भापके ऐसे चरण कमलोंको मैं नमस्कार करता हूं n ३६ ॥ इति चन्द्रप्रभस्तुतिः । निरौष्ठ्यश्लोकयमकः । शसनाय कनिष्ठायाश्चेष्टाया यत्र देहिनः। नयेनाशंसितं श्रेयः सद्यः सन्नज राजितः३७ शंसति-औष्ठ्यमक्षरमत्र श्लोके नास्ति द्विरावर्त्तते च इति हेतोः । शंसनाय प्रशंसनायै । कनिष्ठाया: अणुभूतायाः । चेष्टाया: कायवाङ्मनः १ श्रियं वृण्वते इति श्रीवृतः तैदौंतो प्रक्षालितो श्रीवृद्धौतौ इति पुस्तकान्तरे पाठः । २ क्विप् प्रत्ययान्तः । ३ क्विन्तेन सह धौतशब्दस्य समासः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132