________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
वियातला तया वियततया धृष्टत्वेन । विभो प्रभो । त्वाम् । अजेयः चीयत इत्यजेयः तस्यः सम्बोधनं अजेय । यजे पूजये । मत्वं विचार्य । तमित: नष्टः अन्तः क्षयो यस्यासौ तंमितान्तः तं तमितान्तम् । ततं प्रतिपादितं अमितः अमेयं वस्तु येनासौ ततामितः तस्य सम्बोधनं हे ततामित । एतदुक्तं भवति — भो चारुरुचां देव त्वां वन्दे यजे. वियातया । अन्याम्यस्यैव विशेषणानि ॥ २८ ॥
-
३.१
हे देव ! आप सद्भक्तोंके भी परम देव हो, संसारके सम्पूर्ण पदार्थोंको निरूपण करनेवाले हो । हे विभो ! हे अजेय ! मैं आपको अक्षय और अनन्त मानकर बड़ी धृष्टतासे नमस्कार करता हूँ और बड़ी धृष्टतासे ही आपकी पूजा करता हूँ । अर्थात् जब इन्द्र गणधरादिक देव भी आपके योग्य आपकी पूजा नमस्कारादि नहीं कर सकते तब आपके प्रति मेरा पूजन और नमस्कार करना धृष्टताके सिवाय और क्या हो सकता है ||२८|| इति पद्मप्रभस्तुतिः ।
मुरजः ।
स्तुवाने कोपने चैव समानो यन्न पावकः । भवानैकोपि नेतेव त्वमाश्रेयः सुपार्श्वकः ॥ २९ ॥
For Private And Personal Use Only
स्तुवान इति - स्तुवाने वन्द्यमाने । कोपने क्रोधने कोपं करोतीति कोपनः अतस्तस्मिन् । च समुच्चये । एवावधारणे । समानः सदृशः ।
१ धृष्टेधिष्णुर्वियातच । २ ल्युट् च ।