Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। अजुत्वम्, अप्रेक्षापूर्वकारित्वमित्यर्थः। क्षयम आर्नवं च श्वार्जवेन विद्येते क्षवाजवे यस्यासावक्षयार्जवः तस्य सम्बोधनं हे अक्षयार्जव । वजय निराकुर । अति पीडाम् । त्वं आर्य योगिन् । नः इत्यस्याहार्य: तेन सम्बन्धः । नः अस्मान् अव रक्ष । हे वर्य प्रधान । अमानोगौरव भमानं अपरिमाणं उरु महत् गौरवं गुरुत्वं यस्य सः अमानोगौरव: तस्य सम्बोधनं हे अमानोरुगौरव । एतदुक्तं भवति--हे देव त्वा बन्दे। अस्माकं अति वर्जय । अस्मान् रक्ष च ॥ २६ ॥ हे देव ! सुवर्णके समान गौरवर्ण ! आपका यह शरीर अत्यन्त मनोहर है। हे आर्य ! आप सर्वोत्तम हैं। आपको मैं बार बार नमस्कार करता हूं। हे अविनश्वर ! वीतराग ! आपकी महिमा अनन्त और सर्वश्रेष्ठ है । इसीलिये में प्रार्थना करता हूं कि मेरे जम्म मरण सम्बन्धी दुःखोंको दूर कर मेरी रक्षा कीजिये ॥ २६ ॥ इति सुमतिनाथस्तुतिः। भईभ्रमः। अपापापदमेयश्रीपादपद्म प्रभोऽर्दय । पापमप्रतिमाभो मे पद्मप्रभ मतिप्रद ॥ २७ ॥ अपापति-पापं पुराकृतं दुष्कृतम्, आपत् अन्यकृतशारीरमानसदुःखम्, पापं च आपञ्च पापापदौ न विद्यते पापापदौ ययोस्तो अपापापदो। अमेया अपरिमेया श्री लक्ष्मीः ययोस्तो अमेयभियौ । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132