________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जिनेशतक |
२७
स्वामिन् । नतु एनः पापम् स्यन् । विनाशयन् न नन्दनः किन्तु नन्दन एव । द्वौ नत्रौ प्रकृतमर्थ गमयतः । किमुक्तं भवति । हे अभिनन्दन त्वा नन्दन आप्य न नष्टः यो नष्टः सः अनत्वैव, त्वा नत्वा एनः स्यन न तु न नन्दनः किन्तु नन्दन एव ॥ २४ ॥
मितभाषी ! अभिनन्दन जिन ! हे सदा वर्द्धमानरूप ! आपको पाकर संसारमें कोई नष्ट नहीं हुआ अर्थात् आपके चरण कमल जिसको मिल गये वह अवश्य ही अविनश्वर सिद्धपर्यायको प्राप्त हो गया । नश्वर अर्थात् सदा जन्म मरण करनेवाला केवल वही रहगया जिसने आपको नमस्कार नहीं किया । हे स्वामिन् ! आपको जो नमस्कार करता है वह अवश्यही स्वयं वर्द्धमान ( हमेशह बढ़ने वाला ) हो जाता है ॥ २४ ॥
इति अभिनन्दनस्तुतिः
Acharya Shri Kailassagarsuri Gyanmandir
समुद्गकयमकः ।
देहिनो जयिनः श्रेयः सदातः सुमते हितः । देहि नोजयिनः श्रेयः स दातः सुमतेहितः ॥२५॥ ' देहीति - यादृग्भूतं पूर्वार्द्ध पश्चार्द्धमपि तादृग्भूतमेव समुद्गक इक समुद्गकः ।
1
देहिनः प्राणिनः । जयिन: जयनशीलस्य । कर्त्तरि ता । श्रेयः श्रेयणीयः । सदा सर्वकालम् । अतः अस्माद्धेतोः । हे समते । हितः त्वम् ।
For Private And Personal Use Only