________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
__ २५
अस्याः कथ्यते नन्दो वृद्धिः सोस्यास्तीति नन्दी अथवा नन्दनशीलो नन्दी असुप्यपि शीले णिन् भवति । अनन्ता ऋदिः विभूतिर्यस्यासौ अनन्तद्धिः । न विद्यते अन्तो विनाशो यस्यासावनन्तः नन्दी चासौ अनन्तद्धिश्च नन्द्यनन्तर्द्धिः सचासावनन्तश्च नन्द्यनन्तय॑नन्तः तस्य सम्बोधनं हे नन्द्यनन्तर्यनन्त । इन स्वामिन् । नन्ता स्तोता । इन: स्वामी, सम्पद्यत इत्यध्याहार्यः । ते तव । हे अभिनन्दन । नन्दना ऋद्धिर्यस्यासौ नन्दनार्द्धः। न नम्रः अनमः। न प्रतिषेधे । किमुक्त भवति--प्रवृद्धश्रीर्यः पुरुषः स तव अनम्रो अग्रणत: न किन्तु नम्र एव । नम्र प्रगतः यः स नष्टो विनष्टो न । अभिनन्द्य त्वा अभिनन्य इत्यध्याहार्यः । किमुक्तं भवति-~-हे अभिनन्दन ते नन्ता इन: सम्पद्यते कुतः नन्दनदिः यतः अप्रणतो नास्ति ते अभिनन्य च.यो ननस विनष्टो न यतः ।। २२ ॥
हे अभिनन्दन ! स्वामिन् ! आप अनन्त ऋद्धियोंके धारक हैं और वे ऋद्धियां भी ऐसी हैं जिनका कभी नाश नहीं होता, जो सदा बढ़ती ही रहती हैं । हे प्रभो ! आपको जो नमस्कार करता है वह अवश्य ही सबका स्वामी---(ईश्वर) हो जाता है। क्योंकि संसारमें जो जो बड़े बड़े ऋद्धिधारी हैं वे सबही आपको नमस्कार करते हैं । और जो जो आपको नमस्कार करते हैं वे कभी नष्ट नहीं होते । अर्थात् वे अवश्य ही अक्षय ऋद्धिको प्राप्त होते हैं ॥ २२ ॥
गर्ने महादिशि चैकारकश्लोकः । नन्दनश्रीर्जिन त्वा न नत्वा ना स्वनन्दि न।
For Private And Personal Use Only