________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
स्थाद्वादग्रन्यमाला।
सुमतिरिति पंचमतीर्थकरस्य नाम । देहि डुदाञ् दाने इत्यस्य धोः खोदन्तस्य रूपम् । नः अस्माकम् । न जायते इत्यजः । इन स्वामिन् । प्रेयः सुखम् । स एवं विशिष्टस्त्वम् । हे दातः दानशील । मतं आगमः इंहितं चेष्टितम् । मतं च ईहितं च मतेहिते शोभने मतेहिते यस्यासो सुमतेहितः । किमुक्तं भवति-यो देहिन: श्रेयः यो वा दानशील: यो वा सुमतेहितः हे सुमते स त्वं अतः देहि नःश्रेयः ॥ २५ ॥
हे भगवन् ! सुमतिदेव ! आप काम क्रोधादिक अन्तरंग शत्रुओंको जीतने वाले और प्राणियोंको सदा कल्याण करनेवाले हो, सदा हित करनेवाले हो, सबका कल्याण करना आपका स्वभाव है, आपका निरूपण किया हुआ आगम, आपका कर्तव्य सर्वोत्तम है । हे अज हे स्वामिन् ! मुझेभी परम श्रेय अर्थात् मोक्ष दीजिये ॥ २५ ॥
चक्रश्लोकः। वरगौरतनुं देव वंदे नु त्वाक्षयार्जव । वर्जयात्र्ति त्वामार्याव वर्यामानोरुगौरव ॥२६॥
वरगौरेति-वरा श्रेष्ठा गौरी उत्तप्तकाञ्चननिभ तनुः शरीरं अस्यासौ वरगौरतनुः अतस्तं वरगौरतनुं । हे देव भट्टारक । बन्दे स्तोमि । नु अत्यर्थम् । त्वा भट्टारकम् । क्षयः विनाशः भाजवं
१ अज शन्दः स्वौचसमोडिति सुप्रत्ययः। ससपोरिति रुत्वम् । भो भनो भघो अपूर्वस्य यो शीते रायर्यादेशः । लोपः शाकल्यस्येति विकल्पेन यकार लोपः । ततो नात्र विकल्पत्वाल्लोपः ।
For Private And Personal Use Only