Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ स्याद्वादग्रन्थमाला । नन्दिनस्ते विनन्तान नन्तानन्तोभिनन्दन ॥२३॥ नन्दनेति---नन्दना चासौ श्रीश्च नन्दनश्री: पुरुषो वा । हे जिन । त्वा युष्मदः इअन्तस्य प्रयोगः । न न नत्वा किन्तु नत्वैव । ऋद्ध्या विभूत्या सह स्वनन्दि, क्रियाविशेषणम् । स्वनन्दि यथा भवति तथा स्वहर्ष यथा भवति । नन्दिनः समृद्धिमतः । ते तव । विनन्ता च विशेषनन्ता । न न नन्ता स्तोता । अनन्तः अविनश्वरः सिद्धः सम्पद्यते यतः । हे अभिनन्दन । किमुक्तं भवति-हे अभिनन्दन जिन नन्दिनस्ते नन्दनीः ऋद्ध्या सह त्वा न न नत्वा विनन्ता च तव न न स्यात् अनन्तः सवापि अनन्तासद्धः सम्पद्यते ॥ २३ ॥ हे अभिनन्दन जिन ! आप सदा अनन्त चतुष्टयादि समृद्धि कर सुशोभित रहते हैं । हे देव ! जो समृद्धिशाली पुरुष हर्षिता होकर अपनी विभूतिके साथ आपकी पूजा करता है आपको नमस्कार करता है वह अवश्य ही अनन्त अर्थात् अनन्त गुणों का धारक सिद्ध हो जाता है ॥ २३ ॥ गर्भमहादिशैकाक्षरचक्रश्लोकः । नन्दनं त्वाप्यनष्टो न नष्टो नत्वाभिनन्दन । नन्दनस्वर नत्वेन नत्वेनः स्यन्न नन्दनः ॥ २४ ॥ नन्दनं त्वेति-नन्दनं वृद्धिकरं । त्या युष्मदः इबन्तस्य रूपम् । आप्य प्राप्य । नष्टो विनष्टो न । नष्टो विनष्टोऽनत्वा अस्तुत्वा । हे अभिनन्दन । नन्दनः प्रीतिकरः स्वरो वचनं यस्यासौ नन्दनस्वरः तस्य सम्बोधनं हे नन्दनस्वर । त्वा इत्यध्याहार्यः । त्वा नवा स्तुत्वा । इन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132