Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ स्याद्वादग्रन्थमाला। किमुक्तं भवति-हे अभिनन्दन अतमः स्वनतारक्षी सन् त्वं तमोहा सन् इत्येवमादिः सन् मां अभिरक्ष ॥ २१ ॥ हे अभिनन्दन जिनदेव ! आप अज्ञानान्धकाररहितहो । जो आपको नमस्कार करते हैं आप उनकी सर्वथा रक्षा करने वाले हो । आप मोहरहित हो। सबके नायक हो । अज हो । अनन्त चतुष्टय तथा समवसरणादि विभूतिकी शोभासे सुशोभित हो और सबके वन्द्य हो। हे प्रभो ! मेरी भी रक्षा कीजिये ॥ २१ ॥ ___ गर्ने महादिशि चैकाक्षरश्चतुरक्षरचक्रश्लोकः । नन्द्यनन्तर्यनन्तेन नन्तेनस्तेभिनन्दन । नन्दनर्द्धिरनम्रो न नम्रो नष्टोभिनन्द्य न ॥२२॥ नन्द्यनन्तति-चक्रं भूमौ व्यालिख्य गर्भ चक्रमध्ये चतसृधु महादिक्षु च एकाक्षरैः समानाक्षरैर्भावितव्यम् । चक्रमध्ये नकारं दत्वा, तस्यो बहिर्भागे अरमध्ये 'न्य' न्यस्य तस्याप्यूर्व महादिशि नकारं संस्थाप्य, नेमिमध्ये दाक्षणदिशि 'न्तर्वा' अक्षरे न्यसनीये । पुनमर्दादिशि नकार संस्थाप्य अरमध्ये 'न्ते' न्यस्य, गर्भे पुनरपि नकारो न्यसनीयः । पुनरपि गर्भे नकारः। अरमध्ये 'न्ते' न्यस्य, महादिशि नकारः । एवं सर्वत्र तस्य संदृष्टिः । सप्ताक्षराणि समानानि गर्भाक्षरेणैवैकेन लभ्यन्ते । अरमध्ये चत्वार्यक्षराणि अन्यानि समानानि लभ्यन्ते । महादिक्ष्वपि चत्वार्यक्षराणि अन्यानि समानानि लभ्यन्ते एवमेतानि पञ्चदशाक्षराणि चक्रस्थितसप्तदशाक्षराणि गृहीत्वा श्लोकः सम्पद्यते । एवं सर्वे चश्लोका दृष्टव्याः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132