Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ स्याद्वाद ग्रंथमाला। ज्ञानावरणादि कीको नाश कर केवलज्ञानादि आत्मीय गुण प्राप्त किये हैं । तथा आप परिग्रह रहित स्वतंत्र हैं संसारी जीवो के समान परिग्रहादिक के आधीन नहीं हैं इसीलिये पूज्य और सुरक्षित हैं । हे प्रभो ! आप तीनों लोकोंके स्वामी और ज्ञानावरणादि कर्मबन्धोंका नाश करनेवाले हैं। अतएव हे देव मेरा भी जन्ममरणरूपरोग नष्ट करदीजिये ॥ १३ ॥ एकैकाक्षरविराचितैकैकपादः श्लोकः । येयायायाययेयाय नानानूनाननानन । ममाममाममामामिताततीतिततीतितः ॥१४॥ येयेति-येय: प्राप्य: अय: पुण्यम् यः ते येवायाः, आय: प्राप्तः भयः सुखं येषां ते आयायाः, येयायाश्च आयायाश्च येयायायाया: तैः येयः प्रायः अय: मार्गो यस्यासौ येयायायाययेयायः तस्य सम्बोधनं हे येयायायाययेयाय । नाना अनेकं, अनूनं सम्पूर्ण, नाना च अनूनं च नानानूने । आननं मुखकमलम्, अननं केवलज्ञानम्, आननं च अननं च माननानने । नानानूने आननानने यस्यासौ नानानूनाननाननः । तस्य सम्बोधनं हे नानानूनाननानन । मम अस्मद: प्रयोगः । मम: मोहः दृश्यते च लोके प्रयोग: काम: क्रोध: ममत्वमिति । न विद्यते ममो यस्यासौ अमम: तस्य सम्बोधनं हे अमम । आमो व्याधिस्तम् । आम क्रियापदम् । आम रोगे इत्यस्य धो: रूपम् , आम आम । न मिता अमिता अपरिमिता । आतति: महत्त्वं । अमिता आततियांसां ताः अमिताततयः, ईतयः व्याधयः, अमिताततयश्च ताः ईतयश्च अमिताततीतयः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132