________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
स्याद्वाद ग्रंथमाला।
ज्ञानावरणादि कीको नाश कर केवलज्ञानादि आत्मीय गुण प्राप्त किये हैं । तथा आप परिग्रह रहित स्वतंत्र हैं संसारी जीवो के समान परिग्रहादिक के आधीन नहीं हैं इसीलिये पूज्य और सुरक्षित हैं । हे प्रभो ! आप तीनों लोकोंके स्वामी और ज्ञानावरणादि कर्मबन्धोंका नाश करनेवाले हैं। अतएव हे देव मेरा भी जन्ममरणरूपरोग नष्ट करदीजिये ॥ १३ ॥
एकैकाक्षरविराचितैकैकपादः श्लोकः । येयायायाययेयाय नानानूनाननानन । ममाममाममामामिताततीतिततीतितः ॥१४॥
येयेति-येय: प्राप्य: अय: पुण्यम् यः ते येवायाः, आय: प्राप्तः भयः सुखं येषां ते आयायाः, येयायाश्च आयायाश्च येयायायाया: तैः येयः प्रायः अय: मार्गो यस्यासौ येयायायाययेयायः तस्य सम्बोधनं हे येयायायाययेयाय । नाना अनेकं, अनूनं सम्पूर्ण, नाना च अनूनं च नानानूने । आननं मुखकमलम्, अननं केवलज्ञानम्, आननं च अननं च माननानने । नानानूने आननानने यस्यासौ नानानूनाननाननः । तस्य सम्बोधनं हे नानानूनाननानन । मम अस्मद: प्रयोगः । मम: मोहः दृश्यते च लोके प्रयोग: काम: क्रोध: ममत्वमिति । न विद्यते ममो यस्यासौ अमम: तस्य सम्बोधनं हे अमम । आमो व्याधिस्तम् । आम क्रियापदम् । आम रोगे इत्यस्य धो: रूपम् , आम आम । न मिता अमिता अपरिमिता । आतति: महत्त्वं । अमिता आततियांसां ताः अमिताततयः, ईतयः व्याधयः, अमिताततयश्च ताः ईतयश्च अमिताततीतयः,
For Private And Personal Use Only