________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
स्याद्वाद ग्रंथमाला |
अचिरेण तत्क्षणात् । झि संज्ञकोयम् । भवते प्राप्नुते भू प्राप्तावित्यस्य धो: आदृषाद इति अणिजन्तस्यापि प्रयोगो भवति । अपि सम्भावने । हे ईख्य पूज्य । महती उर्बी गौ र्वाणी यस्यासौ महोरुगु, महोदगुरेव रवि: महोरुगुरविः, तस्य सम्बोधनं हे महोरुगुरवे । शुचे शुचे शुद्धे सर्वकर्मानिर्मुक्ते । एतदुक्तं भवति । तुभ्यं अशोकार्थं प्रवते अप्रतिहत केवलज्ञानदीप्तये आत्मना सन्नत: ना पुरुष: प्रेक्षापूर्वकारी विनाश विनाशयितुं मोक्षार्थं सुखं गन्तुं हे ईड्य महोरुगुरवे दुःखं गत्वा पुण्यमपि प्राप्नुते ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
हे पूज्य, आप दिव्यध्वनिके द्वारा जगतको प्रकाश करनेवाले अपूर्व सूर्य हो, आपका केवल ज्ञान रूपी प्रकाश अप्रतिहत है कहीं रुक नहीं सकता इसीसे आप पूज्य हैं । आप स्वयं प्रभावशाली हैं, शोकादि दोषोंसे रहित हैं । हे भगवन् जो विचारवान् पुरुष आपके समीप आकर दुःखोंको नाश करनेकेलिये तथा अक्षयपदकी प्राप्तिकेलिये साक्षात नमस्कार करता है और सम्पूर्णकम को नाश करनेवाली आपकी स्तुतिमें तल्लीन होता है वह अनेक कष्टोंको सहन करता हुआ भी अन्तमें पुण्य और मोक्षरूपी सुख को ही प्राप्त होता है ॥ ११ ॥ १२ ॥
प्रथमपादोद्भूतपश्चाद्धैकाक्षरविरचितश्लोकः ।
ततोतिता तु तेतीतस्तोतृतोतीतितोतृतः । ततोऽतातिततातोते ततता ते ततोततः ॥ १३ ॥
१ आत्मनेपदस्य ।
For Private And Personal Use Only