Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । श्लोकयमकः। स्वयं शामयितुं नाशं विदित्वा सन्नतस्तु ते । चिराय भवते पीड्यमहोरुगुरवेऽशुचे ॥११॥ स्वयंशमेति-द्वौ श्लोकौ एतौ पृथगों दृष्टव्यौ । स्वयं स्वतः । शमयितुं विनाशयितुम् । नाश विनाशम् कर्म । विदित्वा ज्ञात्वा उपलभ्य । सन्नतः सम्यग् नतः प्रणत: । तु अत्यर्थम् । ते तुभ्यम् । चिराय नित्याय अक्षयपदनिमित्तं वा । भवते प्रभवते भूसतायामित्यस्य धोः शत्रन्तस्य अबन्तस्य प्रयोगः । पीड्यं सविधातम्, न पौड्यं अपीड्यम्, महः तेजः, अपोज्यं च तन्महश्च तदषोड्यमहः, अपीड्यमहस: रुक् अपीज्यमहोरुक्, तया उरः महान् अपीड्यमहोरुगुरुः तस्मै अपीज्यमहोरुगुरुवे । अथवा अपीड्यमहाश्च रुगुरुश्चासौ अपीड्यमहोरुगुरुः तस्मै अपीड्यमहोरुगुरवे । शुक् शोकः, न शुक् अशुक् तस्यै अशुचे । अशोकार्थे भवते तेन सम्बन्धः । तदर्थ अवियं दृष्टव्या । अन्यत् सुगमम् । उत्तर श्लोके स्थितं क्रियापदं अपेक्षते ॥ ११ ॥ स्वयं शमयितुं नाशं विदित्वा सन्नतः स्तुते । चिराय भवतेपीड्य महोरुगुरवे शुचे ॥१२ ॥ स्वयमिति---अयः पुण्यम् शोभन: अयः स्वयः तं स्वयम् । शं सुखम् । अयितुं गन्तुम् । ना पुरुषः जीवः । अशं दुःखम् । विद् ज्ञानबान् अथवा विचारवान् । इत्वा गत्वा । सन् विद्यमानः। अत: अस्मात् कारणात् । स्तुते स्तुतिविषये । चिराय चिरेण अनन्तकालेन । अथवा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132