________________
[ ८० ]
सनातनोऽस्ति मार्गोऽयं श्रुतिस्मृतिषु भाषितः । विवाहविधिभेदेषु वरिष्ठो हि स्वयंवरः ॥ ४४-३२ ॥
तथा स्वयंवरस्येमे नाभूवन्यद्य कम्पनाः । कः प्रवर्तयिताऽन्योऽस्य मार्गस्यैव सनातनः ॥ ४५-४५ ॥ मागांश्चिरंतनान्येऽत्र भोगभूमितिरोहितान् ।
कुर्वन्ति नूतनान्सन्तः सद्भिः पूज्यास्त एव हि ॥ ४५-५५ ॥
ऐसी हालत में भट्टारकजी की उक्त व्यवस्था आदिपुराण के विरुद्ध है और इस बात को सूचित करती है कि आपने आदिपुराण की रीति, नीति अथवा मर्यादा का प्रायः कोई खयाल नहीं रक्खा |
३ - एक दूसरे स्थान पर भट्टारकजी, विवाह के ब्राह्म, दैव, अर्थ, प्राजापत्य, आसुर, गान्धर्व, राक्षस और पैशाच, ऐसे आठ भेद करके, उनके स्वरूप का वर्णन निम्न प्रकार से देते हैं
ब्राह्मो दैवस्तथा चा [ थैवा ] र्षः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ ७० ॥ श्राच्छाद्य चाई [र्च ] यित्वा च व्रतशीलवते स्वयम् । श्राहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ ७१ ॥ यज्ञे तु वितते सम्यक् जिनाच [ ऋत्विजे ] कर्म कुर्वते । अलंकृत्य सुतादानं देवो धर्मः प्रचक्ष्यते ॥ ७२ ॥
एकं वस्त्रयुगं [ गोमिथुनं ] द्वे वा वरादादाय धर्मतः । कन्याप्रदानं विधिवदार्थो धर्मः स उच्यते ॥ ७३ ॥ सद्दोभौ चरतां धर्ममिति तं [ वा ] चानुभाष्य तु [ च ] । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ७४ ॥ ज्ञातिभ्यो द्रविणं दत्वा कन्यायै चैव शक्तितः ।
कन्याऽऽदानं [ प्रदानं ] यत्क्रियते चा [ स्वाच्छन्द्यादा ] सुरोधर्म
उच्यते ॥ ७५ ॥
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat