________________
[ १६० ]
(२) सुत्रर्णदान (१०) तदनंतर कंकण खोलकर ग्राम की प्रदक्षिणा करना (११) प्रदक्षिणा से निवृत्त होकर सुखपूर्वक दुग्धपान तथा संभोगादिक करना और फिर अपने ग्राम को चले जाना ।
चतुर्थ रात्रि की इन क्रियाओं से सम्बंध रखने वाले कुछ पदवाक्य इसप्रकार हैं:रात्रौ ध्रुवतारादर्शनानन्तरे विद्वद्विशिष्ट बन्धुजनैश्च सभापूजा । चतुर्थी (र्थी) दिनेवधूवरयोरपि महास्नानानि च स्नपनाची होमादिकं कृत्वा तालीबंधनं कुर्यात् । तद्यथा-'वरेण दत्ता सौवर्णीताली ॥१६१ ॥ "ॐ एतस्याः पाणिगृहीत्यास्ताली बघ्नामि इयंनित्यमवतंस लक्ष्म विदध्यात् ।
“ॐ भार्यापत्यारेतयोः परिणीति प्राप्तयोस्तुरीये घस्त्रे नक्तं वेलायां त्रैतास पर्यायाश्च तौ सम्बध्येते सम्बन्धमाला अतोलब्धिर्बह्रपत्यांनां द्राधीयं आयुश्चापि भूयात् ।
"सुहोमावलोकः पुमंगलीयं ससूत्रं क्रमाद् बन्धयेत्कण्ठदेशे । स्वसम्बन्धमालापरिवेष्टनं च, सुकर्पूरगोशार्षयोर्लेपनं च ॥ १६३ ॥ वधूभिर्हुपात्तार्धपात्राभिराभिः, प्रवेशो वरस्यैव तद्वच्च वध्वाः । शुभे मण्डप दक्षिणीकृत्य तं वै प्रदायाशु नागस्य साक्षाद्वलिं च ॥ १६४॥ “समित्समारोपण पूर्वकं तथा, हुताशपूजावसरार्धनं मुदा । गृहीतवीटीच बरोबधूयुतो, विलोकनार्थ स्व (च) पुरं व्रजेत्प्रभोः ॥ १६७ ॥
66
ततः शेषहोमं कृत्वा पूर्णाहुतिं कुर्यात् ।
"ॐ रत्नत्रयार्चनमयोत्तम होम भूतिः ॥ १६८ ॥ इतिभस्मप्रदानमंत्रः । “हिरण्यगर्भस्य:॥ १६६ - १७१ ॥ इति स्वर्णदान मंत्रः ॥
" तदनन्तरं कंकणमोचनं कृत्वा महाशोभया ग्रामं प्रदक्षिणी कृत्य पयः पावन निधुवनादिकं सुखेन कुर्यात् । स्वग्रामं गच्छेत् ।
.. 'तंदनंतरं ' नाम के अन्तिम वाक्य के साथ ही चतुर्थी (चतुर्थ(रात्रि ) का विवक्षित सामान्य वृत्य समाप्त हो जाता है । इसके बाद I 'भट्टारकजी के हृदय में इस चतुर्थीकृत्य के सम्बन्ध में कुछ विशेष सूचनाएँ कर देने की भी इच्छा पैदा हुई और इसलिये उन्होंने 'स्वग्रामं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com