Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• भिक्षोः कषादिपरीक्षाचतुष्कोत्तीर्णता
द्वात्रिंशिका - २७/२५
युक्तिस्वर्णं = वर्णादिसाम्येन स्वर्णवदाभासमानं पुनस्तत् स्वर्णं न भवति, स्वर्णगुणाऽभावात् । तथा प्रकृतेऽपि भावनीयमिति ।। २५ ।।
१८९०
इअरम्मि कसाईआ विसिट्ठलेसा तहेगसारत्तं । अवगारिणि अणुकंपा वसणे अइनिच्चलं चित्तं ॥ ← (पं.व.११९३,११९४, ११९७ ) इति । इत्थञ्च प्रमाणबलादायातः पदार्थः केन वार्यते ? इति न्यायेन यथोक्तगुणसम्पन्ने भावभिक्षुत्वमनिवारितप्रसरमेवाऽवसेयम् ।
यत् पुनः वर्णादिसाम्येन
बाह्यवर्णादिगुणसादृश्येन स्वर्णवदाभासमानं अपि कषादिपरीक्षाचतुष्टयाऽनुत्तीर्णं विषघातनादिगुणशून्यं तत् स्वर्णं न भवति, स्वर्णगुणाऽभावात् यथोक्तगुणविरहात् । तथा = तेनैव प्रकारेण प्रकृतेऽपि नाम रूपमात्रेण भिक्षुवदाभासमानेऽपि दर्शितभिक्षुगुणरहिते भावनीयम् । रजोहरणसन्धारणादिना भिक्षामटन्नपि, भिक्षुत्वेन मुग्धलोकैर्व्यवह्रियमाणोऽपि संवेग-निर्वेदादिभिक्षुलिङ्गशून्यो भिक्षुर्न भवतीति भावः ।
तदुक्तं दशवैकालिकनिर्युक्तौ
=
चउकारणपरिसुद्धं कस-छे अण- ताव- तालणाए अ । जं तं विसघाइरसायणाइगुणसंजुअं होइ ।। तं कसिणगुणोवेअं होइ सुवण्णं न सेसयं जुत्ती । न हि नाम रूवमेत्तेण एवमगुणो हवइ भिक्खू ।। जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जइ वि कीरिज्जा । न हु होइ तं सुवण्णं सेसेहिं गुणेहिं असंतेहिं । । जे अज्झणे भणिआ भिक्खुगुणा तेहि होइ सो भिक्खू । वण्णेण जच्चसुवण्णगं व संते गुणनिहिम्मि ।। जो भिक्खू गुणरहिओ भिक्खं गिण्हइ न होइ सो भिक्खू । वण्णेण जुत्तिसुवण्णगं व असई गुणनिहिम्मि ।। ← (द.वै.नि.१०/३५२-३५६ ) इति ।
=
ये च अङ्गुत्तरनिकाये अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गुरु च भावनीयो च । कतमेहि अट्ठहि ? इध, भिक्खवे, भिक्खु न लाभकामो च होति, न सक्कारकामो च, न अनवञ्ञत्तिकामो च कालञ् च मत्तञ्ञू च, सुचि च, न बहुमाणी च, अनक्कोसकपरिभासको च सब्रह्मचारीनं ← (अं.नि.३/८/४ पृ. ७) इत्येवं ये भिक्षुगुणा दर्शिताः ते परमार्थत इह द्रष्टव्याः || २७ /२५ ।।
હોવાના લીધે સોના જેવું લાગવા છતાં જે નકલી સુવર્ણ હોય તે અસલી સોનું બનતું નથી. કારણ કે તેમાં સોનાના ઉપરોક્ત આઠ ગુણો રહેતા નથી. તે જ રીતે પ્રસ્તુતમાં પણ ભાવના કરી લેવી. (२७/२५)
Jain Education International
વિશેષાર્થ :- ભાવ સાધુ અસલી સુવર્ણ. દ્રવ્યસાધુ - કેવળવેશધારી સાધુ એટલે નકલી સોનું. કષ-છેદ-તાપ અને તાડન પરીક્ષામાં જે શુદ્ધરૂપે પસાર થઈને બહાર આવે તે અસલ સોનું કહેવાય. તેમ ઉપસર્ગ-પરિષહ વગેરે પરીક્ષામાં જે શુદ્ધપણે પસાર થાય તે ભાવસાધુ કહેવાય. કાદિ પરીક્ષામાં જે નાપાસ થાય તે નકલી સુવર્ણ - ભેળસેળીયું સોનું કહેવાય. તેમ ઉપસર્ગાદિ પ્રસંગોમાં જે નાપાસ થાય તે દ્રવ્ય સાધુ - શિથિલ સાધુ કહેવાય. અસલી સોનાના આઠ ગુણ હોય છે તેમ ભાવસાધુના આઠ ગુણ હોય છે. તે નીચે મુજબ સમજવું.
For Private & Personal Use Only
www.jainelibrary.org