Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 234
________________ • कौण्डिन्यादितापसकेवलज्ञानलाभविचारः • २०४१ बहिर्योगव्यापारमात्रोपरम एवाऽप्रमत्तत्वलाभ इति तु न युक्तं, आरब्धस्य तस्य तत्राऽसङ्गतया निष्ठाया अविरोधादिति ।।१९।। प्तिरस्ति, मानाभावात्, अन्यथा देशकथायाः प्रमादहेतुत्वेन देशे निवसन्तो यतयः प्रमादिन एव प्रसज्येरन् । अथ तादृगभिष्वङ्गजननानुकूलतत्तद्देशगुणवर्णनात्मिकैव देशकथा तथा, न तूदासीनो देशोऽपि तथेति चेत् ? तर्हि ‘आहारकथाऽप्याहारविषयाभिलाषजनकतयैव तथा, न त्वनीदृश आहारोऽपि' इति किं न चेतयसे ? न चेदेवं तर्हि आहारकथया यतीनामतिचारो न त्वाहारेणेति कुतो वैषम्यम् ? एतेन → ‘अप्रमत्तो हि साधुराहारकथामात्रेणाऽपि प्रमत्तो भवति, नाऽर्हन् भुञ्जानोऽपि' इति महच्चित्रम् - (र.क.श्रा.गा.६ वृ., प्र.क.मा.परि.२ पृ.८७) इति रत्नकरण्डकश्रावकाचारवृत्ति-प्रमेयकमलमार्तण्डकृद्वचनं निरस्तम् । तस्माच्चारित्रपालनार्थतया निरभिष्वङ्गपरिणामेन गृह्यमाण आहारो न प्रमादहेतुरिति स्वीकर्तव्यम् । तदुक्तं अध्यात्ममतपरीक्षायां → हेऊ पमत्तयाए आहारकहेव णेव आहारो । होज्ज जईणाऽईआरो अण्णह तीए व तेणाऽवि ।। - (अ.म.प.१०६) इति । ननु परद्रव्यप्रवृत्तिमात्रविरामे सत्येवाऽप्रमत्तत्वलाभान्न भुक्तिकाले यतीनामप्रमत्तत्वलाभसम्भव इति चेत् ? मैवम्, बहिर्योगव्यापारमात्रोपरमे = परद्रव्यप्रवृत्तिप्रयोजककायिकादिबाह्ययोगसम्बन्धिसकलप्रवृत्तिविरामे सति एव अप्रमत्तत्वलाभ इति दिगम्बरमतं तु न युक्तम्, आरब्धस्य = अप्रमत्तगुणस्थानकलाभकालात् प्राक् प्रारब्धस्य तस्य = बाह्ययोगव्यापारस्य तत्र असगतया = अनभिष्वगतया अप्रमत्तगुणस्थानकादिषु निष्ठाया = समाप्तेः अविरोधात् । अत एव कौण्डिन्यादयः क्षपकश्रेणिं प्रतिपद्यमानाः सप्तमादिगुणस्थानकस्पर्शनां कारं कारमेवाऽऽरब्धं कवलाहारं परिनिष्ठितवन्त इति प्राक् (द्वा.द्वा. २८/ ३०) दर्शितमेव । अधिकन्तु → ण य दुप्पणिहाणं पि हु केवलिजोगाण होइ भुत्तीए । तं रागद्दोसकयं ते पुण तेसिं विलीणेति ।। इय सत्तमाइफासगकोडिन्नाईण कवलभोईणं । णेव य दुप्पणिहाणं सुप्पणिहाणस्स माहप्पा ।। + (अ.म.प.१०४-५) इति अध्यात्ममतपरीक्षाश्लोकयुगलवृत्तितोऽवसेयम् ।।३०/१९ ।। દિગંબર :- કાયાદિ બાહ્ય યોગની તમામ પ્રવૃત્તિ અટકે તો જ અપ્રમત્તપણું મળી શકે. બાહ્ય યોગની પ્રવૃત્તિ ચાલતી હોય તો અપ્રમત્તદશા ટકી જ ન શકે. તેથી અપ્રમત્ત યતિ ભોજનસંબંધી કાયિકપ્રવૃત્તિ કેવી રીતે કરી શકે ? શ્વેતાંબર - કાયિક વગેરે બાહ્ય તમામ યોગની સર્વ પ્રવૃત્તિ અટકે તો જ અપ્રમત્તદશા પ્રગટે આ વાત યુક્તિસંગત નથી. કારણ કે સાતમા ગુણઠાણા પૂર્વે શરૂ કરેલી બાહ્ય કાયિકાદિ પ્રવૃત્તિમાં અસંગપણે પસાર થવાથી શરૂ થયેલી તે પ્રવૃત્તિ અપ્રમત્તદશામાં પૂર્ણ થાય તેવું માનવામાં કોઈ વિરોધ નથી આવતો. (૩૦/૧૯) વિશેષાર્થ - મતલબ કે છઠ્ઠા ગુણઠાણે ભોજનની પ્રવૃત્તિ શરૂ થાય અને ઉદાસીનભાવે ભોજન કરતાં-કરતાં અસંગદશા પ્રગટતાં સાતમું ગુણસ્થાનક મળી શકે છે. આ જ રીતે ગૌતમસ્વામીથી દીક્ષિત થયેલા ૧૫૦) તાપસમાંથી ૫OO તાપસને પારણું કરતાં-કરતાં અપ્રમત્તદશા ઉપર આરૂઢ થઈ, ક્ષપકશ્રેણી भांडी BRAIन प्रा. थयुं - पात संगत थई । छ. (3०/१८) ત્રીજા શ્લોકમાં બતાવેલી દિગંબરની દશમી દલીલનું નિરાકરણ કરવા માટે ગ્રંથકારશ્રી જણાવે છે કે – Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266