Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
२०६०
• हित-मिताहाराद् रोगोत्पादाऽसम्भवः • द्वात्रिंशिका-३०/२८ स्वतो हितमिताहाराद् व्याध्युत्पत्तिश्च कापि न । ततो भगवतो भुक्तौ पश्यामो नैव बाधकम् ।।२८।।
स्वत इति । (१५) स्वतः = पुण्याऽऽक्षिप्तनिसर्गतः हितमिताऽऽहाराद् व्याध्युत्पत्तिश्च काऽपि न भवति । ततो भगवतो भुक्तौ = कवलभोजने नैव बाधकं पश्यामः, उपन्यस्तानां तेषां निर्दलनात् । श्रीरत्नप्रभसूरयो वदन्ति । तदुक्तं अध्यात्ममतपरीक्षायां अपि → ण पुरीसाइ दुगुंछियमेसिं णिद्दड्ढमोहबीआणं । अइसयओ ण परेसिं विवित्तदेसे विहाणा य ।। - (अ.म.प.१२०) इति । अन्येऽप्युत्तमसाधवो जिनकल्पिका वा लोकसमक्षं मल-मूत्रादिकं न विसृजन्ति कथङ्कारं सामान्यकेवलिनि न तत्सम्भावना? परेषां जुगुप्सा-तन्निमित्तककर्मभयात् तीर्थकरभिन्नकेवलिनस्तु नैव कवलभोजिनः सम्भवन्तीति दिगम्बरकल्पना तु यूकाभयाद् वस्त्रपरित्यज्यनन्यायं गलगण्डभयाद् गलकर्तनन्यायं वाऽनुसरतीत्यवधेयम् ।।
एतेन मलचिन्ताऽपि प्रतिक्षिप्ता, प्रत्युत भोजनानन्तरं केवलज्ञानलाभे दिगम्बराणां तदापत्तेरनिराकार्यत्वात् । तदुक्तं केवलिभुक्तिप्रकरणे शाकटायनाचार्येण → छद्मस्थे तीर्थकरे 'विष्वणनाऽनन्तरं च केवलिनि । चिन्ता मलप्रवृत्तौ या सैवात्रापि भुक्तवति ।। - (के.भु.३४) इति दिक् ।।३०/२७ ।। _ 'व्याध्युत्पत्तेश्च भगवान् भुङ्क्ते नेति दिगम्बराः' (द्वा.द्वा.३०/५, पृ.२०१४) इति प्रागुक्तचरमहेतुनिराकरणायोपक्रमते - 'स्वत' इति । तीर्थकृतां पुण्याऽऽक्षिप्तनिसर्गतः = निरपायपुण्योपहितस्वभावतः हित-मिताऽऽहारात् = पथ्य-परिमिताऽऽहारग्रहणात् काऽपि व्याध्युत्पत्तिश्च = शूलादिरोगोत्पत्तिर्हि न भवति । तदुक्तं पिण्डनिर्युक्तौ ओघनियुक्तौ च → हियाहारा मियाहारा अप्पाहारा य जे नरा । न ते विज्जा तिगिच्छंति अप्पाणं ते तिगिच्छगा ।। - (पिं.नि.६४८/ओ.नि.५७८) इति । ___ ततः कारणात् भगवतो भवस्थकेवलिनः कवलभोजने = दीर्घकालीनदेहस्थितिनिर्वाहकहित-मितकवलाहारे नैव बाधकं दोषं पश्यामः, उपन्यस्तानां = आशाम्बराऽऽपादितानां तेषां बाधकदोषाणां इहैव द्वात्रिंशिकायां तत्र तत्राऽऽगम-युक्तिपुरस्सरं निर्दलनात् = मध्यस्थभावेन सौहार्दपूर्वं निराकरणात् । न કોઈ પણ સમસ્યાને અવકાશ નથી. ગળામાં ગુમડું થાય તો ગૂમડાની દવા કરાવવાની હોય કે ગળું જ કાપી નાંખવાનું ? જુગુપ્સા થવાની શક્યતા હોય તો તેના નિવારણના ઉપાય વિચારવાના હોય કે કરોડો વર્ષો સુધી કેવલજ્ઞાનીને ભૂખ્યા રાખવાના વિચાર કરવાના ? કમાલ છે તમારી બુદ્ધિને ! (30/२७)
પાંચમી શ્લોકમાં બતાવેલી દિગંબરની પંદરમી દલીલનું નિરાકરણ આ રીતે સમજવું –
ગાથાર્થ :- સ્વતઃ હિત-મિત આહાર લેવાના કારણે રોગોત્પત્તિ પણ કેવલીને થતી નથી. માટે ભગવાન ભોજન કરે તેમાં કશું બાધક તત્ત્વ અમે જોતા નથી. (૩)/૨૮).
ટીકાર્થ :- પુણ્યથી ખેંચાઈને આવેલા સ્વભાવથી હિત-મિત આહાર વાપરવાના લીધે કેવલજ્ઞાની ભગવાનને કોઈ પણ રોગની ઉત્પત્તિ ન થાય. માટે કેવલજ્ઞાની કવલાહાર કરે તેમાં અમે કોઈ પણ પ્રકારનો દોષ જોતા નથી. કારણ કે દિગંબરે રજુ કરેલા કેવલીભોજનબાધક તમામ દોષોનું નિરાકરણ અહીં થઈ ગયું છે.
તથા આવા પ્રકારના બીજા દોષો કદાચ દિગંબરો બતાવે તો તેનું પણ ઉપર બતાવેલા તર્ક જેવા १. विष्वणनं = भोजनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266