Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 245
________________ २०५२ • शाकटायनाचार्याद्यभिप्रायाऽऽविष्करणम् • द्वात्रिंशिका-३०/२५ ननु तनुस्थापकाऽदृष्टस्य भुक्त्याद्यदृष्टनियतत्वेऽपि भुक्त्याद्यदृष्टस्य तनुत्वादभुक्त्याद्युपपत्तिर्भगवतो भविष्यतीत्यत आहप्रतिकूलाऽनिवर्त्यत्वात्तत्तनुत्वं च नोचितम् । दोषजन्म तनुत्वं च निर्दोषे नोपपद्यते ॥२५।। विघटनयोः तन्त्रत्वात् । न च सर्वज्ञा अनन्तवीर्यतया बुभुक्षा-तितिक्षाक्षमत्वात्सहन्ते एव सर्वदेति न कवलाहारकल्पना ज्यायसीति वाच्यम्, दीर्घकालमशनपरिहारे प्रतिदिनं प्रायशः देशोनप्रहरद्वयं धर्मदेशनादिव्यामृतानां औदारिकशरीरस्थितिविलयप्रसङ्गेन तीर्थप्रवृत्त्याधुच्छेदप्रसङ्गात्, सर्वदा दुःखसहनस्य तद्व्यवहारबाह्यत्वादिति (अ.म.प.१११ वृ.) व्यक्तं अध्यात्ममतपरीक्षावृत्तौ । तदुक्तं शाकटायनाचार्येणापि केवलिभुक्तिप्रकरणे → आयुरिवाऽभ्यवहारो जीवनहेतुः विनाभ्यवहृतेश्चेत् । तिष्ठत्यनन्तवीर्यो विनाऽऽयुषाऽऽकालमपि तिष्ठेत् ।। न ज्ञानवदुपयोगो वीर्ये कर्मक्षयेण लब्धिस्तु । तत्राऽऽयुरिवाऽऽहारोऽपेक्ष्येत न तत्र बाधाऽस्ति ।। मासं वर्ष वाऽपि च तानि शरीराणि तेन भुक्तेन । तिष्ठन्ति न चाऽऽकालं न चान्यथा पूर्वमपि भुक्तिः ।। तैलक्षये न दीपो न जलागममन्तरेण जलधारा । तिष्ठति तनोस्तथा स्थितिरपि न विनाऽऽहारयोगेन।। 6 (के.भु.२४/२५/२६/२७) इति ।।३०/२४ ।। तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः सम्भवाद्, औदारिकशरीरस्थितेश्च यथायुष्कं कारणं एवं प्रक्षेपाऽऽहारोऽपि । तथाहि - तैजसशरीरेण मृदूकृतस्याऽभ्यवहृतस्य द्रव्यस्य स्वपर्याप्त्या परिणामितस्योत्तरोत्तरपरिणामक्रमेण औदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति वेदनीयोदये सतीति (सू.कृ.श्रु.स्क. २/अध्य.३ पृ.३४७) व्यक्तमुक्तं सूत्रकृताङ्गवृत्तौ । ननु तनुस्थापकाऽदृष्टस्य = देहयोग-क्षेमकारिकर्मणः भुक्त्याद्यदृष्टनियतत्वेऽपि = भोजनादिफलहेतुजाग्रद्विपाककर्मव्याप्तत्वेऽपि भुक्त्याद्यदृष्टस्य तनुत्वात् = तनुस्थापकाऽदृष्टापेक्षयाऽल्पत्वाद् अभुक्त्याधुपपत्तिः = कवलाहाराऽभावसङ्गतिः भगवतः = भवस्थकेवलिनो भविष्यति, अल्पबलस्य बलाधिकसन्निधाने स्वकार्याऽकरणाद् इत्यतः आशाम्बराऽऽशङ्कातो ग्रन्थकृद् आह- 'प्रतिकूले'ति ।। ભોજન ન કરે છતાં તેમનું શરીર ટકી શકે છે. આ પ્રમાણે કલ્પના કરવી તમારા જ હિત માટે नहि बने - मावो माप महा २३तो छ. (30/२४) વિશેષાર્થ :- જે કર્મ ઔદારિક શરીરને ટકાવવાનું કામ કરે તે કર્મ અને ભોજનાદિ સંપાદક કર્મ - આ બન્ને એક બીજાની સાથે સંકળાયેલા છે. તેથી જો કેવલીમાં શરીરસ્થાપક કર્મ હોય તો ભોજનસંપાદક કર્મ પણ અવશ્ય હોય જ. બાકી કેવલદેહ પડી જાય, નાશ પામી જાય. માટે કેવલજ્ઞાન પછી કરોડો वर्ष सुधा वे, हेडने पा२४॥ ४२ ५९ मोन न. ३ ते ४८यना दाणे . (3०/२४) દિગંબર :- શરીરને ટકાવનાર કર્મ ભોજનસંપાદક કર્મની સાથે સંકળાયેલ જ હોય. આવો નિયમ તો અમે માનીએ જ છીએ. પરંતુ કેવલજ્ઞાનીમાં ભોજનસંપાદક કર્મ બહુ અલ્પ પ્રમાણમાં હોય છે. માટે તે પોતાનું કામ કરી શકતું નથી. માટે કેવલજ્ઞાન પછી ભગવાન ભોજન ન કરે - આ વાત પણ સંગત થાય છે. તથા તમે બતાવેલ નિયમ પણ અબાધિત રહે છે. દિગંબરની ઉપરોક્ત દલીલનું નિરાકરણ કરવા માટે ગ્રંથકારશ્રી જણાવે છે કે – ગાથાર્થ - ભોજનસંપાદક કર્મ ભગવાનમાં અલ્પ હોય છે - તેવું માનવું ઉચિત નથી. કારણ કે તે Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266