Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 217
________________ २०२४ रसापेक्षया दग्धरज्जुसमत्वाभावः द्वात्रिंशिका - ३०/१३ अपूर्वकरणादौ बध्यमानप्रकृतिविषयकस्यैव तस्य व्यवस्थितेः । ननु तर्हि कथं भवोपग्राहिकर्मणां केवलिनां दग्धरज्जुकल्पत्वाऽभिधानमावश्यकवृत्त्यादौ श्रूयते ? इत्यत आह- स्थितिशेषाद्यपेक्षं वा तद्वचो = दग्धरज्जुकल्पत्ववचो व्यवतिष्ठते, न तु रसाऽपेक्षया, अन्यथा सूत्रकृतंवृत्तिविरोधप्रसङ्गात् । बध्यमानपुरुषवेद- हास्यादिचतुष्क-सच वस्तुतस्तु अपूर्वकरणादौ बध्यमानप्रकृतिविषयकस्यैव लनचतुष्क-ज्ञानावरणपञ्चक-दर्शनावरणचतुष्काऽन्तरायपञ्चकलक्षणाशुभप्रकृतिविषयकस्यैव तस्य द्विस्थानिकरसबन्धस्य नीरसत्वाऽपराभिधानस्य व्यवस्थितेः शास्त्रमर्यादासिद्धत्वात् । असातवेदनीयं तु तदानीं नैव बध्यते । अतोऽपूर्वकरणेन तन्नीरसीकरणमशक्यमेव । यथा चैतत् तत्त्वं तथा कर्मप्रकृत्यादी व्यवस्थितम् । तथाविधस्थितौ च व्यवस्थितायां तथाविधरसः कस्य पाणिना पिधेयः ? अर्वागेव च सर्वथा भवोपग्राहिपापकर्मरसघाते समुद्घातवैयर्थ्यम् । न खलु 'सत्कर्मसमीकरणायैव समुद्घातः, सत्कर्मण एव वाऽऽधिक्यं तदे'त्यत्र मानमस्तीति (स्या.क.१०/गा.६४/पृ.२०७) व्यक्तं स्याद्वादकल्पलतायाम् । ननु तर्हि उपर्युक्तशास्त्रव्यवस्थाया निर्णीतत्वे कथं = केन प्रकारेण भवोपग्राहिकर्मणां अघातिकर्मचतुष्टयशालिनां केवलिनां भवस्थकेवलज्ञानिनां दग्धरज्जुकल्पत्वाभिधानं आवश्यकवृत्त्यादी श्रूयते ? तदुक्तं श्रीहरिभद्रसूरिभिरेव आवश्यकनिर्युक्तिवृत्तौ दग्धरज्जुकल्पेन भवोपग्राहिणाऽल्पेनाऽपि सता केवलिनोऽपि न मुक्तिमासादयन्ति ← ( आ.नि. १५०९) इति चेत् ? स्थितिशेषाद्यपेक्षं वा = कर्मस्थित्यवशेषाल्पाद्यभिप्रायकं वा दग्धरज्जुकल्पत्ववचः व्यवतिष्ठते, न तु रसापेक्षया । अन्यथा कर्मानुभागापेक्षया दग्धरज्जुकल्पत्वाऽभ्युपगमे सूत्रकृतवृत्तिविरोधप्रसङ्गात् च। तदुक्तं सूत्रकृताङ्गवृत्तौ यदपि दग्धरज्जुस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयौक्तिकञ्च । आगमे ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते । युक्तिरपि घातिकर्मक्षयात् ज्ञानादयः तस्याऽभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं येनासौ न भवति ? न तयोः छायाऽऽतपयोरिव सहानवस्थानलक्षणो विरोधः । नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद् विरोधोऽस्तीति । साताऽसातयोश्चान्त = = = Jain Education International = १. मुद्रितप्रती 'कृ...' इत्यशुद्धः पाठः I = વળી, મહત્ત્વની વાત તો એ છે કે અપૂર્વ ક૨ણ વગેરેમાં જે રસઘાત વગેરે થાય છે તે ત્યારે બંધાતી કર્મપ્રકૃતિના જ રસઘાત વગેરે થાય છે- એવી શાસ્રવ્યવસ્થા છે. અસાતા વેદનીય પ્રકૃતિ તો અપૂર્વકરણ વગેરેમાં બંધાતી જ નથી. માટે તેનો રસઘાત પણ ન જ થઈ શકે. = શંકા :- જો અસાતાવેદનીય વગેરે કર્મોનો અપૂર્વ રસઘાત ન થયો હોવાથી તે નીરસ ન થયા હોય તો આવશ્યકનિર્યુક્તિની વૃત્તિમાં શ્રીહરિભદ્રસૂરિજી મહારાજે શા માટે કેવલીના અથાતિકર્મોને દગ્ધરજ્જુસમાન કહેલ છે ? = સમાધાન :- બાકી રહેલી અલ્પકાલીન સ્થિતિની અપેક્ષાએ આવશ્યકનિયુક્તિ ટીકામાં શ્રીહરિભદ્રસૂરિજી મહારાજે કેવલીના અધાતિ કર્મોને દધરજ્જુસમાન કહેલ છે. પણ રસની અપેક્ષાએ કેવલીના અઘાતિકર્મો દગ્દરજ્જુતુલ્ય છે – એવું ન સમજવું. કારણ કે તેવું સમજવામાં સૂયગડાંગજીની વૃત્તિનો વિરોધ આવશે. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266