Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 223
________________ २०३० • सर्वज्ञदेशनाकरणविमर्शः • द्वात्रिंशिका-३०/१६ इच्छाऽभावाद् भगवतो नास्त्येव देशनाप्रवृत्तिः, स्वभावत एव च तेषां नियतदेशकाला देशना इतीष्टापत्तावाहयत्नं विना निसर्गाच्चेद्देशनादिकमिष्यते । भुक्त्यादिकं तथैव स्यादृष्टबाधा समोभयोः ।।१६।। ____यत्नमिति । यत्तं = ताल्वोष्ठादिव्यापारजनकप्रयत्नं विना निसर्गात् = स्वभावात् चेदेशनादिमोहजन्यत्वेन = चारित्रमोहविपाकोदयजन्यत्वेन भवितव्यम् ।।३०/१५।। ननु स्वेष्टसाधनताज्ञानं विना चिकीर्षा नोत्पद्यते, तां विना च न प्रवृत्तिसम्भवः तथैव कार्यकारणभावसिद्धेरिति । न चेच्छायां सत्यां वीतरागत्वं सम्भवतीति प्रकृते सर्वथैव इच्छाऽभावात् = इच्छात्वाऽवच्छिन्नप्रतियोगिताकाभावसत्त्वात भगवतः सयोगिनः तीर्थकरस्य नास्त्येव देशनाप्रवृत्तिः = सद्धर्मदेशनाप्रवृत्तिः । न चैवं स्थान-निषद्या-विहार-धर्मोपदेशादयो हि तिष्ठासाद्यभावात् क्षीणमोहानां तेषामुच्छिद्येरन्निति वाच्यम्, प्रयत्नमन्तरेण स्वभावत एव तेषां तीर्थकराणां सम्भवोपदेशात् । तदुक्तं प्रवचनसारे → ठाण-णिसेज्ज-विहारा धम्मुवदेसो अ णियदिओ तेसिं । अरहताणं काले मायाचारो व्व इत्थीणं ।। 6 (प्र.सा.१/४४) इति । → यथा हि महिलानां प्रयत्नमन्तरेणाऽपि तथाविधयोग्यतासद्भावात् स्वभावभूत एव मायोपगुण्ठनावगुण्ठितो व्यवहारः प्रवर्तते तथा हि केवलिनां प्रयत्नमन्तरेणापि तथाविधयोग्यतासद्भावात् स्थानं आसनं विहरणं धर्मदेशना च स्वभावभूता एव प्रवर्तन्ते (प्र.सा. १/४४ वृ.) इति अमरचन्द्रीया तवृत्तिः । न च प्रयत्नाऽनपेक्षायां देश-कालनियमाद्यनुपपत्तिरिति वाच्यम् अम्भोधराणां गगनाऽवस्थान-गर्जन-वर्षणादौ देश-कालनियमवत् नियतदेश-काला देशना स्थितिः निषद्या विहृतिश्च उपपद्यत एव इतीष्टापत्तौ दिगम्बरेणोद्भावितायां तदपाकरणाय ग्रन्थकृद् आह- 'यत्नमि'ति । ___अस्माभिरपि तीर्थकराणां धर्मदेशनादिकं तथास्वाभाव्यादपि स्वीक्रियते एव । बृहत्कल्पभाष्ये → तित्थयरनामगोयस्स खयट्ठा अवि य दाणि साभव्वा । धम्मं कहेइ सत्था - (बृ.क.भा.१७८०) इत्येवं स्वाभाव्यलक्षणः तत्र द्वितीयो हेतुर्दर्शित एव । किन्तु केवलाऽऽभोगसहकृतयत्नपूर्वक एव सर्वो धर्मदेशनादिव्यापारः तीर्थकृताम् । यत्नं विना स्वभावात् भगवतो देशनादिकमिष्यते तदा દિગંબર :- પ્રવૃત્તિનું કારણ ઈચ્છા છે. તથા સર્વજ્ઞ ભગવંત વીતરાગ હોવાથી તેમને કોઈ પણ પ્રકારની ઈચ્છા હોતી જ નથી. માટે ધર્મદશનાદિ પ્રવૃત્તિ તીર્થકર ભગવંતને હોતી જ નથી. સ્વભાવથી જ તીર્થકર ભગવંતોની દેશના નિયત દેશ-કાલમાં પ્રવર્તે છે. માટે પરદ્રવ્યવિષયક પ્રવૃત્તિ તો મોહજન્ય જ હોય. માટે ભોજનની જેમ ધર્મદેશનાની પ્રવૃત્તિ પણ ભગવાન કરે તો તે મોહજન્ય જ બનવાની વાત તો અમને ઈષ્ટાપત્તિ જ છે. આ દિગંબર દલીલના પ્રતિવાદમાં ગ્રંથકારશ્રી જણાવે છે કે – * ગાથાર્થ - પ્રયત્ન વિના જ જો સ્વભાવથી સર્વશની દેશના વગેરે માનો તો ભોજન વગેરે પણ ते ४ ते भानो. प्रत्यक्ष पाया तो बने 81 में स२५. ४ छ. (3०/१६) ટીકાર્થ :- તાળવું, હોઠ, જીભ વગેરેને પ્રવર્તાવનાર પ્રયત્ન વિના સ્વભાવથી જ જો સર્વજ્ઞ તીર્થકર ભગવંતની ધર્મદેશના વગેરે પ્રવૃત્તિ જો દિગંબરો માને તો તીર્થકરની ભોજનાદિ પ્રવૃત્તિ પણ પ્રયત્ન વિના જ માનવી જોઈએ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266