Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 221
________________ २०२८ • केवलिनि परिषहविमर्शः • द्वात्रिंशिका-३०/१४ = द्विविधवेदनीयोदयध्रौव्ये तयोः सुवचत्वादिति । वस्तुतो बाह्ययोरपि सुखदुःखयोरिष्टाऽनिष्टाऽर्थशरीरसम्पर्कमात्रं प्रयोजकम्, न तु बहिरिन्द्रियज्ञानमपीति भगवति तृणस्पर्शादिपरीषहाभिधानं साम्प्रदायिकं सङ्गच्छत इति न किञ्चिदेतत् ।। १४ ।। आध्यात्मिकदोषोपशमोद्रेकाभ्यामेव = द्रव्यकर्म-भावकर्महास-विपाकोदयाभ्यामेव आध्यात्मिक सुख - दुःखोत्पत्तिसम्भव इत्यकामेनाऽप्यङ्गीकर्तव्यम् । इत्थं भगवति सर्वज्ञे अपि द्विविधवेदनीयोदयधीव्ये = साताSसात वेदनीयविपाकोदयाऽऽवश्यकत्वे तयोः आध्यात्मिक सुख-दुःखयोः सुवचत्वादिति । = = ननु सुखं तावद् द्विविधं ऐन्द्रियकमतीन्द्रियञ्च दुःखन्तु ऐन्द्रियकमेव । तत्राऽतीन्द्रियं सुखं तावदमूर्ताभिः आत्मपरिणामशक्तिभिः उत्पद्यमानं ज्ञानमेव निराकुलतया व्यवस्थितम् । ऐन्द्रियकसुखदुःखे त्विष्टानिष्टविषयोपनिपाताद् मूर्ताभिः क्षयोपशमशक्तिभिरुत्पद्यमानं ज्ञानमपेक्ष्य प्रवर्तेते । अत एव सर्वज्ञानां न ते । तदुक्तं प्रवचनसारे सुक्खं वा पुण दुक्खं केवलनाणिस्स णत्थि देहगदं । जम्हा अदिंदियत्तं जादं तम्हा दु तं णेयं ।। ← (प्र.सा. १ /२० ) इति शङ्कायामाह - 'वस्तुत' इति । बाह्ययोः = इन्द्रियार्थसम्बन्धापेक्षयोः अपि सुख-दुःखयोः इष्टानिष्टार्थशरीरसम्पर्कमात्रं प्रयोजकं = साक्षात् परम्परया वा कारणं, न तु तत्र बहिरिन्द्रियज्ञानमपि इष्टानिष्टार्थेन्द्रियसम्पर्कजन्यज्ञानमपि प्रयोजकम् । ततश्च भवस्थकेवलिनां भावेन्द्रियाऽभावे रतिरूपमैन्द्रियकं सुखं अज्ञानाऽरतिजन्यं च दुःखं मा भूत्, शरीरेण सहाऽनिष्टविषयसम्पर्कजन्यस्य औदर्यज्वलनोपतापजन्यस्य च दुःखस्योत्पत्तौ को विरोधः? न हि दुःखकारणानि द्वेषद्वारैव दुःखं जनयन्ति, अपि तु आहत्यैव इति भगवति भवस्थकेवलिनि तृणस्पर्शादिपरिषहाभिधानं साम्प्रदायिकं श्वेताम्बरसम्प्रद्राय-यापनीयसम्प्रदायादिप्रसूतं सङ्गच्छते । एकेनाऽधिका न दश परिषहा जिने ← (प्र.क. भा. परि. २ पृ.८७, न्या.कु.३/७/७६ पृ. ८६२) इति प्रमेयकमलमार्तण्ड-न्यायकुमुदचन्द्रयोः प्रभाचन्द्रोक्तिः निरस्ता, एगविहबंधगस्स णं भंते! सजोगिभवत्थ-केवलिस्स कइ परिसहा पण्णत्ता ? गोयमा ! एक्कारस परिसहा पण्णत्ता, नव पुण वेयंति त्ति ← (व्या.प्र.८/८/४२० ) इति व्याख्याप्रज्ञप्तिवचनविरोधापत्तेः, तदुक्तं यापनीयतन्त्राऽग्रणिशाकटायनाचार्येण केवलिभुक्तिप्रकरणे एतेन થાય છે. અને ક્યારેક તો સારી-ખોટી વિચારણા પણ ન હોય છતાં આધ્યાત્મિક દોષના ઉપશમથી આધ્યાત્મિક સુખની ઉત્પત્તિ અને આધ્યાત્મિક-આંતરિક દોષોનો ઉછાળાથી આધ્યાત્મિક દુઃખની ઉત્પત્તિ થતી દેખાય છે. માટે ભગવાનમાં પણ સાતાવેદનીય અને અશાતા વેદનીય કર્મનો વિપાકોદય ધ્રુવ હોવાથી આધ્યાત્મિક સુખ દુ:ખ સર્વજ્ઞ ભગવંતમાં પણ કહી શકાય છે. મૈં ઈન્દ્રિયજ્ઞાન સુખાદિપ્રયોજક નથી - શ્વેતાંબર : વાસ્તવમાં તો બાહ્ય સુખ-દુઃખ પ્રત્યે પણ કેવલ ઈષ્ટ-અનિષ્ટ વિષય સાથે શરીરનો કેવલ સંપર્ક જ પ્રયોજક છે, નહિ કે બહિરિન્દ્રિયજન્ય જ્ઞાન પણ. તેથી જ સર્વજ્ઞ ભગવંતમાં તૃણ સ્પર્શ વગેરે ૧૧ પરિષહ સંબંધી શ્વેતાંબર સંપ્રદાયનું કથન પણ સંગત થાય છે. માટે ‘અતીન્દ્રિય એવા સર્વજ્ઞમાં सुख-दुःख- क्षुधाहि उत्पन्न न थाय' - खा मान्यतामां डां हम नथी. (३०/१४) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266