Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• चतुर्विधविनयविचारः •
द्वात्रिंशिका - २९/२
ज्ञान-दर्शन-चारित्र- तपोभिरुपचारत: । अयं च पञ्चधा भिन्नो' दर्शितो मुनिपुङ्गवैः ।।२।। ज्ञानेति । ज्ञानादीनां विनयत्वं पूर्वकर्मविनयनादुत्तरकर्माऽबन्धाच्च द्रष्टव्यम् ||२|| अपि विनयः शासने मूलं विनीतः संयतो भवेत् । विनयाद् विप्रमुक्तस्य कुतो धर्मः कुतस्तपः ? ।। ← (कु.मा.कथा-३- पृ.३३ ) इत्युक्तमित्यवधेयम् ।।२९ / १।।
विनयस्तावत् पञ्चधा लोकोपचाराऽर्थ-काम-भय- मोक्षविनयभेदेन तदुक्तं दशवैकालिकनिर्युक्तौ लोगोवयारविणओ अत्थनिमित्तं च कामहेउं च । भयविणय मुक्खविणओ विणओ खलु पंचहा होइ । । अभुट्ठाणं अंजलि आसणदाणं अतिहिपूआ अ । लोगोवयारविणओ देवयपूआ अ विहवेणं ।। अब्भासवित्ति-छंदाणुवत्तणं देस-कालदाणं च । अब्भुट्ठाणं अंजलि आसणदाणं च अत्थकए || एमेव कामविणओ भए अ नेअव्वमाणुपुव्वीए ।। ← (द.वै.नि. ९/३१०-३१३) इति । तदुक्तं मूलाचारे वट्टकेराचार्येण अपि →
१९६२
लोगाणुवित्तिविणओ अत्थणिमित्ते य कामतंते य । भयविणओ य चउत्थो पंचमओ मोक्खविणओ य ।। अभुट्ठाणं अंजलियासणदाणं च अतिहिपूजा य । लोगाणुवित्तिविणओ देवदपूया सविभवेण ।। भासावित्ति छंदाणुवत्तणं देसकालदाणं च । लोगाणुवित्तिविणओ अंजलिकरणं च अत्थकदे ।। एमेव कामतं भयविणओ चेव आणुपुव्वीए । पंचमओ खलु विणओ परूवणा तस्सिमा होदि ।। ← (मूला. ५८०-३) इति । ग्रन्थकारस्तु परमोपादेयत्वात् सद्दीक्षाव्याप्तत्वाच्च मोक्षविनयमेव सप्रभेदमाचष्टे । 'ज्ञाने 'ति । यद्यपि व्यवहारसूत्रपीठिकायां पडिरूवग्गहणेणं विणओ खलु सूइओ चउविगप्पो । नाणे दंसणे चरणे पडिरूवं चउत्थओ होइ ।। ← (व्य.सू.भा.पी. ६२ ) इत्येवं विनयचातुर्विध्यमुक्तम् (तत्त्वार्थभाष्येऽपि (९ / २३ ) विनयः चतुर्धा दर्शितः तथापि दशवेकालिकनिर्युक्तौ दंसण-नाण-चरित्ते तवे अ तह ओवयारिए चेव । एसो अ मोक्खविणओ पंचविहो होइ नायव्वो । । ← (द.वै.नि. ९/३१४ ) इत्येवं पञ्चधोक्तः इति तदनुसारेण पञ्चधात्वोक्तिस्सङ्गच्छत एव । व्यवहारसूत्रपीठिकादौ तु तपोविनयस्य चारित्रविनयेऽन्तर्भावविवक्षेति नोक्तविभागव्याघातापातः । ज्ञानादीनां विनयत्वं पूर्वकर्मविनयनात् = सत्तागतज्ञानावरणादिकर्माऽपनयनात्, उत्तरकर्माऽबन्धाच्च = अभिनवकर्मोपचयाऽकरणाच्च । तदुक्तं दशवैकालिकनिर्युक्तौ दव्वाण सव्वभावा उवइट्ठा जे जहा जिणवरेहिं । ते तह सद्दिहइ नरो दंसणविणओ हवइ तम्हा ।। नाणं सिक्ख नाणं गुणेइ नाणेण कुणइ किच्चाई । णाणी नवं न बंधइ णाणविणीओ हवइ तम्हा । । अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । नवमन्नं च न बंधइ चरित्तविणओ हवइ तम्हा ।। વિશેષાર્થ :- વિનય શબ્દ ‘વિ’ ઉપસર્ગવાળા ‘ની’ ધાતુથી બનેલ છે. તેનો અર્થ થાય છે દૂર કરવું. કર્મોને દૂર કરે તેવી ક્રિયા વિનય. આ અર્થ શબ્દ વ્યુત્પત્તિના જાણકારોને માન્ય છે.(૨૯/૧) ઃ વિનયના પાંચ પ્રકાર
=
गाथार्थ :- ज्ञान, दर्शन, यारित्र, तप अने उपयारथी खा विनय पांय लेहवानी छे - खेवं श्रेष्ठ भुनिखोखे भजावेस छे. (२८/२)
ટીકાર્થ :- જ્ઞાન, દર્શન
વગેરેને વિનય કહેવાનું કારણ એ છે કે તેઓ જૂના કર્મોને દૂર કરે અટકાવે છે - એમ સમજવું. (૨૯/૨)
છે તથા નવા કર્મોને બંધાતા
१. हस्तादर्शे 'भिन्ना' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266