Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 189
________________ • संसक्त - राजसादितपः प्रदर्शनम् • द्वात्रिंशिका -२९/२४ कुर्यात्तपस्तथाऽऽचारं नैहिकाऽऽमुष्मिकाऽऽशया । कीर्त्याद्यर्थं च नो किं तु निष्कामो निर्जराकृते । । २४ । । = उक्तः श्रुतसमाधिः सभेदः । साम्प्रतमवसराऽऽयातं तपआचारसमाधिचतुर्विधत्वमाह- 'कुर्यादिति । ऐहिकाऽऽमुष्मिकाऽऽशया = इहलौकिकलब्ध्यादिवाञ्छया धर्मिलवत् जन्मान्तरभोगस्पृहया ब्रह्मदत्तवत् न कुर्यात् तपः अनशनादि-प्रायश्चित्तादिकं द्वादशविधं तथा आचारं चरणमूलोत्तरगुणमयं कीर्त्त्याद्यर्थं आदिपदेन वर्ण-शब्द-श्लाघाग्रहणं, सर्वदिग्व्यापी साधुवादः कीर्त्तिः, एकदिग्व्यापी = वर्णः, अर्धदिग्व्यापी = शब्दः, तत्स्थान एव श्लाघा, तदर्थं च नो कुर्यात् तपस्तथाऽऽचारम् । किन्तु निष्कामः सन् निर्जराकृते कर्मनिर्जराऽविनाभाव्यात्मशुद्धये तपः तथाऽऽचारं कुर्यात् । तदुक्तं दशवैकालिके चतुव्विधा खलु तवसमाधी भवति । तं जधा - णो इहलोगट्ठताए तवमहिद्वेज्जा, तवसमाधीए पढमं पदं । णो परलोगट्ठताए तवमहिद्वेज्जा, तवसमाधीए बितियं पदं । णो कित्ति - वण्ण-सह-सिलोगट्ठताए तवमहिद्वेज्जा, तवसमाधीए ततियं पदं । णऽण्णत्थ णिज्जरट्ठताए तवमहिद्वेज्जा, तवसमाधीए चतुत्थं पदं भवति भवति यऽत्थ सिलोगो - विविहगुणतवोरये य णिच्चं भवति निरासए निज्जर तवसा धुणति पुराणपावगं जुत्तो सदा तवसमाधिए ।। चतुव्विधा खलु आयारसमाधी भवति । तं जाणो होगा आयारमहिद्वेज्जा, आयारसमाधीए पढमं पदं । णो परलोगट्ठताए आयारमहिद्वेज्जा, आयारसमाधीए बितियं पदं । णो कित्ति वण्ण-सह- सिलोगट्ठताए आयारमहिद्वेज्जा, आयारसमाधीए ततियं पदं । णऽण्णत्थ आरहंतिएहिं हेतुहिं आयारमहिद्वेज्जा, आयारसमाधीए चतुत्थं पदं भवति । सिलोगो पुण एत्थ - जिणवयणमते अतिंतिणे पडिपुण्णाततमाययट्ठिते । आयारसमाहिसंवुडे भवति य दंते भावसंधए ।। ← (द.वै.९/४/४-५ ) इति । आहारोपधिपूजारसगौरवादिपारवश्येन संसक्ततपःकरणे त्वासुरीभावनाप्रसङ्गो दुर्वा एव । यथोक्तं बृहत्कल्पभाष्ये आहार- उवहि- पूयासु जस्स भावो उ निच्चसंसत्तो । भावोवहतो कुणइ अ तवोवहाणं तदट्ठाए ।। ← (बृ.क.भा. १३१७ ) इति । । संसक्तं तपो राजसकर्मत्वेन परै रुच्यते । यथोक्तं भगवद्गीतायां सत्कार - मान-पूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ।। ← (भ.गी. १७/१८ ) इति ध्येयम् । મેળવવાના મલિન આશયથી શાસ્ત્ર ભણીને ચોથા નંબરની શ્રુતસમાધિમાં પોતાની જાતને ગોઠવવા/મનાવવા પ્રયત્ન કરે તે એક જાતનો દંભ જ બની જાય છે. આ વાત લક્ષ બહાર ન જવી જોઈએ. પોતાના આત્મકલ્યાણની કામના વિનાનાને બીજાના તાત્ત્વિક કલ્યાણની ખરી ભાવના જાગવી જ દુર્લભ છે. માટે જ ‘ગ્રંથિભેદ કર્યા વિના, સમ્યગ્દર્શનના અનુભવવગર, વિશુદ્ધ આત્મસ્વરૂપનો સાક્ષાત્કાર કર્યા વિનાના જે જીવો ધર્મકથા કરવા મંડે છે તે કથા નહિ પણ અકથા જ છે.’ - આવું નવમી બત્રીસીમાં (જુઓ પૃષ્ઠ.૬૬૬) દશવૈકાલિકનિયુક્તિના સંવાદપૂર્વક ગ્રંથકારશ્રીએ જણાવેલ છે. (૨૯/૨૩) આ તપ અને આચારની સમાધિના ચાર-ચાર ભેદ ફ १९९८ गाथार्थ :- (१) मा लोडनी अमना विना, (२) परसोड़नी अमना विना, (3) डीर्ति वगेरेनी આશંસા વિના (૪) નિષ્કામ ભાવે કર્મનિર્જરા માટે તપ કરવો જોઈએ અને આચાર પાળવો જોઈએ. (२८/२४) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266