Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• व्यवहारभाष्ये चतुर्विधवविनयविस्तरः • एतेन → सकामा सगुणोपास्तिर्नृणां भोगाय सम्भवेत् । निष्कामा चित्तशुद्ध्यर्थेत्येवं शास्त्रार्थनिर्णयः ।। - (रा.गी.३/५५) इति रामगीतावचनमपि व्याख्यातम् । ___ यद्वा आचार-श्रुत-विक्षेपण-दोषनिर्घातभेदेन विनयः चतुर्विधो ज्ञेयः । आचारादिविनयानामपि प्रत्येक चतुर्भेदाः सन्ति । तदुक्तं व्यवहारसूत्रभाष्ये → आयारे 'सुत्तविणए', विक्खिवणे चेव होति बोधव्वे । दोसस्स य निग्घाते, विणए चउहेस पडिवत्ती।। आयारे विणओ खलु, चउब्विहो होति आणुपुवीए । संजमसामायारी, तवे य गणविहरणा चेव ।। एगल्लविहारे या, सामायारी उ एस चउभेया । एयासिं तु विभागं, वुच्छामि अधाणुपुव्वीए ।। संजममायरति सयं, परं व गाहेति संजमं नियमा । सीदंत थिरीकरणं, उज्जयचरणं य उववूहे ।। सो सत्तरसो पुढवादियाण, घट्ट परिताव उद्दवणं । सो परिहरियव्वं नियमा, संजमगो एस बोधव्यो । दारं ।। पक्खिअपोसहिएसु, कारयति तवं सयं करोती यं। भिक्खायरियाय तधा, निमुंजति परं सयं वावि ।। सव्वम्मि बारसविहे, निउंजति परं सयं च उज्जुत्तो । गणसामायारीए, गणं वि सीयंत चोदेति ।।दारं ।। पडिलेहण पप्फोडण, बाल-गिलाणादि वेयावच्चे य । सीदंतं गाहेति, सयं च उज्जुत्त एतेसुं ।।दारं ।। एगल्लविहारादि, पडिमा पडिवज्जती सयऽण्णं वा । पडिवज्जावे एवं, अप्पाण परं च विणएति ।।दारं ।। सुत्तं अत्थं च तहा, हित-निस्सेसं तधा पवाएति । एसो चउव्विहो खलु, सुतविणयो होति नातव्यो ।। सुत्तं गाहेति उज्जुत्तो, अत्थं च सुणावए पयत्तेणं । जं जस्स होति जोग्गं, परिणामगमादिणं तु हियं ।।दारं ।। निस्सेससमपरिसेसं, जाव सम्मत्तं तु ताव वाएति । एसो सुतविणओ खलु, वोच्छं विक्खेवणाविणयं ।। अदिटुं दिटुं खलु, दिटुं साहम्मिमत्तविणएणं । चुतधम्म ठावे धम्मे, तस्सेव हितट्ठमब्भुढे ।। विण्णाणाऽभावम्मी, खिव परेण विक्खिवित्तु परसमया। ससमयंतेणऽभिछुभे, अदिट्ठधम्मं तु दिटुं वा।। धम्मसभावो सम्मइंसणयं, जेण पुचि न तु लद्धं । सो होतऽदिट्ठपुव्यो, तं गाहिति पुव्वदिट्ठम्मि ।। जह भायरं व पियरं, मिच्छादिढेि पि गाहि सम्मत्तं । दिट्ठप्पुव्वो सावग, साधम्मि करेति पव्वावे ।। चुयधम्म भट्ठधम्मो, चरित्तधम्माउ दंसणातो वा । तं ठावेति तहिं चिय, पुणो वि धम्मे जहुद्दिष्टे ।। तस्स त्ती तस्सेव उ, चरित्तधम्मस्स बुड्डिहेतुं तु । वारे यऽणेसणादी, न य गेण्ह सयं हितट्ठाए।। जं इह-परलोगे या, हितं सुहं तं खमं मुणेयव्वं । निस्सेयस-मोक्खाय उ, अणुगामऽणुगच्छते जं तु ।। दोसा कसायमादी, बंधो अधवावि अट्ठपगडीओ । निययं व णिच्छितं वा, घात विणासो य एगट्ठा।। कुद्धस्स कोधविणयणं, दुट्ठस्स य दोसविणयणं जं तु | कंखिय कंखाछेदो, आयप्पणिधाणचउहेसो ।।दारं ।। सीतधरं पिव दाहं, वंजुलरुक्खो व जह उ उरगविसं । कुद्धस्स तधा कोहं, पविणेति उवसमेति त्ती।। दुट्ठो कसायविसएहि, माण-माया-सभावदुट्ठो वा । तस्स पविणेति दोसं, नासयते धंसते वत्ति ।।
વિશેષાર્થ :- આ લોકની કામના એટલે લબ્ધિ વગેરેની કામના. પરલોકની કામના એટલે ઈન્દ્રચક્રવર્તી વગેરે પદની કામના. બાકીની વિગત ગાથાર્થમાં સ્પષ્ટ છે. તપસમાધિમાં બાર પ્રકારનો તપ અને આચારસમાધિમાં ચારિત્રના મૂલ-ઉત્તર ગુણસ્વરૂપ આચાર કેન્દ્રસ્થાને ગોઠવાયેલ છે. બાકી બધું भन्नेमा समान छ. (२८/२४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266