Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 196
________________ • व्यवहारस्यापि बलाधिकता • २००५ छिद्यते विनयो यैस्तु 'शुद्धोञ्छादिपरैरपि । तैरप्यग्रेसरीभूय मोक्षमार्गो विलुप्यते ।।३१।। बलवं जं छउमत्थं पि वंदई अरिहा । जा होइ अणाभिन्नो, जाणंतो धम्मयं एयं ।। (आ.नि.भा.१२३/ बृ.क.भा.उद्दे.३/गा.४५०७ पं.व.१०१६) इति । तदुक्तं जीवानुशासने अपि → किंचेत्थ केवली वि हु ववहारनयं पमाणयंतो उ । वंदइ इयरमनायं भुंजइ य तहा अहाकम्मं ।। - (जीवा.२७४) इति । पश्चात् केवलित्वेन विज्ञाता अपि ते समवसरणे तीर्थकरं त्रिःप्रदक्षिणीकृत्य 'नमस्तीर्थाय' इति वचसा तीर्थप्रणामं च कृत्वा स्वस्थानमङ्गीकुर्वन्ति । यथोक्तं बृहत्कल्पभाष्ये तीर्थोद्गालीप्रकीर्णके च → केवलिणो तिउण जिणं तित्थपणामं च - (बृ.क.भा. ११८६ + तीर्थो.४३८) इत्यादि । इत्थं विनयस्य सर्वज्ञाऽऽसेवितत्वेऽसर्वज्ञेन तु सुतरां तत्परतया भाव्यमित्युपदेशः । इदमेवाभिप्रेत्य चन्द्रकवेध्यकप्रकीर्णके → जइ वि सुयनाणकुसलो होइ नरो हेउकारणविहन्नू । अविणीयं गारवियं न तं सुयहरा पसंसंति ।। 6 (चं.वे.४९) इत्युक्तमिति भावनीयम् ।।२९/३०।। __विनयमपलप्योग्राऽऽचाराऽऽदरणेऽपवर्गमार्गोच्छेदापत्तिमाविष्करोति- 'छिद्यत' इति । यैस्तु शुद्धोज्छादिपरैरपि = निर्दोषाऽशन-पान-वस्त्र-पात्रोपाश्रयादिग्रहण-धारण-परिभोगपरैरपि, आवश्यकाऽशनादिगतदोषवर्जनपरैरपीति यावत्, विनयो गुरुकुलवासादिलक्षणः छिद्यते तैरपि अग्रेसरीभूय = नायकीभूय मोक्षमार्गः = तीर्थपतिप्रणीत ऐकान्तिकाऽऽत्यन्तिकहितकारी निर्वाणमार्गः विलुप्यते, आज्ञाभङ्गाऽनवस्थामिथ्यात्व-विराधनोन्मार्गप्रवर्तनादिदोषनिमित्तभावात् । तेषां शुद्धोञ्छोग्रतपश्चर्यादिप्रयासस्तु धर्माऽऽभासमात्रमेव, तत्स्वरूपसम्पादकविनयविरहात् । अत एव चन्द्रकवेध्यकप्रकीर्णके → छट्ठऽहम-दसम-दुवालसेहिं भत्तेहिं उववसंता वि । अकरेंता गुरुवयणं ते होंति अणंतसंसारी ।। सुबहुस्सुओ वि जो खलु अविणीओ मंदसद्धसंवेगो । नाऽऽराहेइ चरित्तं, चरित्तभट्ठो भमइ जीवो।। - (चं.वे.३५,६४) इत्युक्तम् । कुलटोपवासवन्न ततः कश्चिद् गुणः स्वस्याऽपि सम्भवतीति भावः । तदुक्तं उपदेशपदे → ता तस्स परिच्चाया सुटुंछाइ सयमेव बुद्धिमया । आलोएयव्वमिणं कीरंतं कं વિશેષાર્થ :- ભગવાન કેવલજ્ઞાની હોવાથી કૃતકૃત્ય થઈ ગયા છે. તેથી તેમને વિનય કરવાની કોઈ આવશ્યકતા રહેતી નથી. તેઓ વિનય ન કરે તો કેવલજ્ઞાન કાંઈ રવાના થઈ નથી જવાનું. तेम छत ५५ 'नमो तित्थस्स' हीन तीर्थनमा२ ४ा पा ४ तीर्थ४२ मत देशना मापे छे. કૃતકૃત્ય હોવા છતાં તીર્થપ્રણામ કરવાની પાછળ મુખ્ય પ્રયોજન “વિનય સર્વ યોગોમાં મુખ્ય છે એવું જણાવવાનો છે. તીર્થકર ભગવંતો પણ જો આપણને બોધપાઠ આપવા આવો વિનય કરતા હોય તો આપણે વિનયને કદાપિ છોડવો ન જોઈએ- તેવું કહેવાની કોઈ જરૂર રહેતી જ નથી. (૨૯/૩૦) ૪ ઉગ્રવિહારી વિનય વિના મોક્ષમાર્ગનાશક છે ગાથાર્થ :- જેઓ નિર્દોષગોચરી વગેરેમાં તત્પર હોવા છતાં વિનયનો ઉચ્છેદ કરે છે તેઓ તો भागण थ न मोक्षमानो ४ छे ४२ . (२८/३१) १. मुद्रितप्रतौ 'शुश्रूषोऽपि(षणा)परै'रित्यशुद्धः पाठः । २. हस्तादर्श 'भूयां' इत्यशुद्धः पाठः । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266