Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 208
________________ अष्टादशदोषानामाऽऽविष्करणम् • २०१५ हन्ताऽज्ञानादिका दोषा घातिकर्मोदयोद्भवाः । तदभावेऽपि किं न स्याद्वेदनीयोद्भवा क्षुधा ॥७॥ हन्तेति । (१) हन्त अज्ञानादिका घातिकर्मोदयोद्भवा दोषाः प्रसिद्धाः । तदभावेऽपि वेदनीयोद्भवा क्षुधा किं न स्यात् । न हि वयं भवन्तमिव तत्त्वमनालोच्य क्षुत्पिपासादीनेव · तथाहि - 'हन्त' । यत्तावदुक्तं 'क्षुधाया दोषत्वात् तदभावे कवलाहाराऽनुपपत्तेः ' ( द्वा.द्वा. ३०/१ पृ.२००९) इति तन्न, यतो घातिकर्मोदयोद्भवा अज्ञानादिका दोषाः प्रसिद्धाः, न त्वघातिकर्मविपाकोदयाSsपादिताः क्षुधादयः, यतो घातिकर्मक्षयजन्यकेवलज्ञानं हि घातिकर्माणि तदविनाभाविनः परिणामा वा प्रतिबघ्नन्ति, न त्वघाति वेदनीयं कर्म तज्जन्यक्षुत्पिपासापरिणामी वा । अत एव घातिकर्मजन्यानेवाऽष्टादशदोषान् दानान्तरायादीन् साधु परिभाषन्ते प्रगल्भाः । तदाहु: अन्तराया दान-लाभ-वीर्य-भोगोपभोगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च || कामो मिथ्यात्वमज्ञानं निद्रा चाऽविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाऽप्यमी ।। ( ) कुवलयमालायां रत्नप्रभसूरिभिः अप्येत एवाऽष्टादश दोषा दर्शिताः । 1 यद्यपि दर्शनशुद्धिप्रकरणे चन्द्रप्रभसूरिभिः प्रवचनसारोद्धारे च नेमिचन्द्रसूरिभिः 'अन्नाण- कोह - मय- 'माण - "लोह - 'माया- 'रई य ' अरई य " निद्दा - " सोय " अलियवयण-१२ चोरिया १३ मत्सर - भयाई १४ ।। १५ पाणिवह- १६पेम-"कीडा - पसंग - " हासा य जस्स इह दोसा । अट्ठारस वि पणट्ठा नमामि देवाहिदेवं तं ।। ← (द.शु. ९- १० प्र. सारो. ४५१-५२ ) इत्येवमष्टादश दोषा दर्शिताः तथापि न क्वाऽप्यघातिकर्मजन्यदोषो दर्शित इति क्षुधादीनामदोषतैव । अत्र च केवलज्ञानं प्रति सर्व एवैते प्रतिबन्धकाः, पृथगेव वा केवलज्ञान- केवलदर्शन- क्षायिकसम्यक्त्वचारित्र - दानादिलब्धिपञ्चकं प्रति क्रमशः अज्ञान-निद्रा-मिथ्यात्वाऽविरत्याद्यन्तरायाणां प्रतिबन्धकत्वम् । न चेदं प्रभाचन्द्राद्युक्तेषु क्षुत्पिपासा - जरादिषु सम्भवति । न हि क्षुत्पिपासयोः कामादेरिव चारित्रप्रतिबन्धकत्वं दृष्टमिष्टं वा, अन्यथा तेनैव ताभ्यां तदतिक्रमप्रसङ्गात् । इत्थमज्ञानादीनामेव दोषत्वे सिद्धे तदभावेऽपि = घातिकर्मोदयजन्याऽज्ञानादिदोषविरहेऽपि वेदनीयोद्भवा क्षुधा पिपासा च किं न स्यात् ? न हि वयं श्वेताम्बराः भवन्तं = दिगम्बरं दोषस्वरूपं अनालोच्य क्षुत्पिपासादीनेव इव तत्त्वं * ભૂખ-તરસ દોષાત્મક નથી - શ્વેતાંબર : ગાથાર્થ :- ખરેખર, દોષ તો ઘાતિકર્મના ઉદયથી ઉત્પન્ન થનાર અજ્ઞાન વગેરે છે. કેવલજ્ઞાનીમાં અજ્ઞાનાદિ ૧૮ દોષ ન હોય તો પણ વેદનીય કર્મથી ઉત્પન્ન થનાર ભૂખ કેમ ન હોય ? (૩૦/૭) ટીકાર્થ :- ખરેખર, દોષ તરીકે તો ઘાતિકર્મના ઉદયથી ઉત્પન્ન થનાર અજ્ઞાન વગેરે પ્રસિદ્ધ છે. અજ્ઞાનાદિ દોષો કેવલજ્ઞાનીમાં ન હોવા છતાં પણ અઘાતિકર્મ તો કેવલજ્ઞાનીને હોય છે. તેથી વેદનીય કર્મ સ્વરૂપ અઘાતિ કર્મથી ઉત્પન્ન થનારી ક્ષુધા કેવલજ્ઞાનીને કેમ ન હોય ? અર્થાત્ ભૂખ તો આપણી જેમ કેવલજ્ઞાનીને પણ લાગી શકે. અમે શ્વેતાંબરો કાંઈ દિગંબરની જેમ વગર વિચાર્યે ભૂખ-તરસ Jain Education International For Private & Personal Use Only www.jainelibrary.org = =

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266