Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
२०१८ • केवलिनि कृत्यत्वमीमांसा •
द्वात्रिंशिका-३०/९ = वेदनीयादिभिः सद्भिः तदभावेऽपि = कृतकृत्यत्वाऽभावेऽपि नो = नैव बाधा ।
सर्वथा कृतकृत्यत्वस्य सिद्धेष्वेव सम्भवात् । उपादित्साभावेऽपि उपादेयस्य मोक्षस्य सयोगिकेवलित्वकालेऽसिद्धेः । रागाद्यभावमात्रेण कृतकृत्यत्वस्य च भुक्तिपक्षेऽप्यबाध एवेति कथितप्रायमेव ।।९।।
द्भावान्न भवस्थकेवलिनां कृतकृत्यतेति वाच्यम्, वेदनीयादिभिः सद्भिः = विद्यमानैः कारणैः भवस्थकेवलिनां कृतकृत्यत्वाऽभावेऽपि = कृत्स्नकृतार्थत्वविरहेऽपि अस्मन्मते नैव काचित् बाधा, कवलभोजित्वेऽपि च केवलज्ञान-दर्शन-क्षायिकसम्यक्त्व-चारित्र-दानादिलब्धिपञ्चकाऽप्रतिघातात्, घातिकर्मचतुष्टयक्षयजन्यगुणभाजनतया भवस्थसर्वज्ञानां देशकृतकृत्यत्वस्यैवाऽस्माभिरभ्युपगमाच्च । सर्वथा = कात्स्न्र्येन कृतकृत्यत्वस्य सिद्धेषु एव सम्भवात्, निखिलकर्मक्षयजन्याऽखिलगुणभाजनत्वात् । एतेन तीर्थकृतो धर्मदेशनादिरपि व्याख्यातः, तथैव तत्कर्मक्षयोपपत्तेः । तदुक्तं विशेषावश्यकभाष्ये → णेगंतेण कयत्थो जेणोदिन्नं जिणिंदनामं से । तदवंझफलं तस्स य खवणोवाओऽयमेव जओ ।। 6 (वि.आ.भा.११०३) इति । यथा चैतत्तथाऽग्रे (द्वा.द्वा.३०/१५-१६, पृ.२०२९-२०३०) दर्शयिष्यते । न चैवमविरतक्षायिकसम्यग्दृशोऽपि कृतकृत्यत्वापत्तिरिति शकनीयम, तस्य देशेन कृतकृत्यत्वं, केवलिनां तु देशैः कृतकृत्यत्वमिति विशेषात् । न चैवं 'केवली कृतकृत्यः, न त्वविरतक्षायिकसम्यग्दृष्टि'रिति कथं व्यवहारः? इति शङ्कनीयम्, केवलिनमपेक्ष्य कृतकृत्यत्वाभावविषयत्वात् तदुपपत्तेः, महत्यपि तडागे 'समुद्रो महान् न तडागः' इति समुद्रमपेक्ष्य महत्त्वाभावव्यवहारवत् । तदवधिकत्वं च सान्निध्यादिसिद्धं तत्राऽवभासते इति व्यवहारपद्धतिः । निश्चयस्तु केवलमखण्डमेव वस्तु मन्यते इति कात्स्न्येन कृतकृत्यं सिद्धमेव स कृतकृत्यमाह, नान्यद् । तदुक्तं अध्यात्ममतपरीक्षायां → तेणं केवलनाणी कयकिच्चो चेव कवलभोई वि । नाणाईण गुणाणं पडिघायाभावओ सिद्धो ।। - (अ.म.प.१२३) इति ।
ननु गृहीतग्राह्यतया यत्किञ्चिद्विषयकोपादित्साविरहात् भवस्थकेवलिनोऽपि सर्वथा कृतकृत्यत्वमेवेति कवलभोजित्वे तद्धान्यापत्तिरपरिहार्यैवेति चेत् ? मैवम्, सम्प्राप्तकेवलतया उपादित्साऽभावेऽपि = विषयोपादानेच्छाविरहेऽपि उपादेयस्य परमप्रयोजनभूतस्य मोक्षस्य सयोगिकेवलित्वकाले चतुर्दशगुणस्थानककाले च असिद्धेः = अनिष्पत्तेः न भवस्थकेवलिनः सर्वथा कृतकृत्यत्वं सम्भवति, येन कवलभोजित्वे तद्धान्यापत्तिरनिष्टाऽऽपद्येत । न च परमप्रयोजनाऽनिष्पत्तावपि राग-द्वेषादिविरहेण कृतकृत्यत्वमनाविलमेव भवस्थकेवलिनीति वाच्यम्, रागाद्यभावमात्रेण कृतकृत्यत्वस्य च भवदभिमतस्य भुक्तिपक्षेऽपि = सर्वज्ञभुक्तिછે. ભલેને ભવસ્થ કેવલીમાં વેદનીય વગેરે ભવોપગ્રાહી અઘાતિક રહેલા હોય. અથવા તો ૧૩ મા ગુણઠાણે રહેલા કવલભોજી કેવલજ્ઞાનીમાં દિગંબર લોકો કૃતકૃત્યતા ન માને તો પણ અમને શ્વેતાંબરોને કોઈ વાંધો નથી. કારણ કે સર્વથા- તમામ પ્રકારે કૃતકૃત્યતા તો સિદ્ધ ભગવંતોમાં જ સંભવે છે. કશું પણ મેળવવાની ઈચ્છા ન હોવા છતાં પણ ઉપાદેય-ગ્રાહ્ય એવો મોક્ષ તો સયોગી કેવલીદશામાં મળેલ નથી જ. માટે સર્વથા કૃતકૃત્યતા દેહધારી કેવલીમાં અમને માન્ય નથી. જો રાગ વગેરે ન હોવા માત્રથી તમે સયોગી કેવલીને કૃતકૃત્ય માનતા હો તો કેવલજ્ઞાની ભોજન કરે તો પણ કોઈ તકલીફ આવતી १. मुद्रितप्रतौ ....काले सिद्धेः' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266