Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 202
________________ · बुभुक्षाया दोषत्वंमीमांसा • अथ केवलिभुक्तिव्यवस्थापनद्वात्रिंशिका ।। ३० ।। अनन्तरं विनय उक्तस्तत्पालनेन च महात्मा केवली भवति, स च कवलभोजित्वान्न कृतार्थ इति दिगम्बरमतिभ्रमनिरासार्थमाह सर्वथा दोषविगमात् कृतकृत्यतया तथा । आहारसंज्ञाविरहादनन्तसुखसङ्गतेः ।। १ ।। सर्वेथेति । (१) सर्वथा = सर्वप्रकारैः दोषविगमात् क्षुधायाश्च दोषत्वात्तदभावे कवलाहाराऽनुपपत्तेः । * नयलता विनयपालनेनैव कैवल्यमुपजायते । कर्मप्रयुक्तभुक्तौ तु कृताऽर्थता न लीयते ॥ १ ॥ भुक्तावपि कृतार्थत्वं नाथ ! तवाऽद्भुतं सदा । मुक्तौ तु परमं तद्धि, प्रेक्षावतां प्रमोददम् ।।२ ।। अनन्तरं अव्यवहितपूर्वद्वात्रिंशिकायां विनयः हेतु-स्वरूप - फल - प्रकारादिद्वारा दशवैकालिकाद्यनुसारेण उक्तः । तत्पालनेन च = समुचितविनयकरणेन हि महात्मा केवली केवलज्ञानी भवति । स च श्वेताम्बराभिमतः केवलज्ञानी कवलभोजित्वान्न कृतार्थः इति दिगम्बरमतिभ्रमनिरासार्थं प्रथमं तावत् श्लोकपञ्चकेन दिगम्बरमतमेव आह 'सर्वथे 'ति । ननु देवत्वव्यवहारनिबन्धनं तावद् निःशेषदोषराहित्यमेवाऽभिधानीयम् । तथा च सर्वप्रकारैः = हेतु-स्वरूपाऽनुबन्धोदयोदीरणादिरूपैः दोषविगमात् क्षुधायाः पिपासायाः च दोषत्वात् तदभावे = दोषत्वावच्छिन्नध्वंसे सति कवलाहाराऽनुपपत्तेः । न च क्षुधायाः दोषत्वमेवाऽसिद्धमिति वाच्यम्, क्षुत्पिपासा - जराऽऽतङ्क - जन्माऽन्तक-भय-स्मयाः । न च राग-द्वेषमोहाश्च यस्याऽऽप्तः स प्रकीर्त्यते ।। ← ( रत्न. श्रा . १ / ६) इति रत्नकरण्डक श्रावकाचारवचनात् बुभुक्षायाः दोषत्वसिद्धेः । अत्र ‘च' शब्देन चिन्ता - रत्यरति-निद्रा-विस्मय-विषाद-खेदग्रहणम् । एतेऽष्टादश दोषा यस्य न सन्ति तस्यैवाऽऽप्तत्त्वेन सर्वज्ञे कवलाहाराऽसम्भव एव । न हि कारणं विना कार्योत्पत्तिमुररीकुरुते कश्चिदपि विपश्चित् । प्रयोगस्त्वेवम्- सर्वज्ञः न कवलभोजी, सर्वथा दोषविगमात्, सिद्धवदति । अयं प्रथमो दिगम्बराऽभिहितो हेतुः । अस्य निराकरणं सप्तमाऽष्टमकारिकयोर्भविष्यतीति ध्येयम् । २००९ = વલિભુક્તિ વ્યવસ્થાપન દ્વાત્રિંશિકા પ્રકાશ ફ્ ૨૯ મી બત્રીસીમાં વિનયનું સ્વરૂપ જણાવ્યું. વિનયના પાલનથી મહાત્મા કેવલજ્ઞાની બને છે. ‘તે કેવલજ્ઞાની કવલભોજી કવલાહાર કરતા હોવાથી કૃતાર્થ નથી' - આ પ્રમાણે દિગંબરોની ભ્રમણા છે. દિગંબરોના આ મતિભ્રમને દૂર કરવા માટે ૩૦ મી બત્રીસીમાં ગ્રંથકારશ્રી પ્રથમ પાંચ શ્લોક દ્વારા દિગંબરની માન્યતા જણાવે છે. - ૢ વલી ક્વલભોજી ન હોય દિગંબર હ गाथार्थ :- (१) सर्वथा घोषनो उच्छे थवाथी, (२) हृतहृत्य होवाथी, (3) आहार संज्ञानो અભાવ હોવાથી (૪) તથા અનંત સુખ હાજર હોવાથી કેવલી કવલાહારી ન હોય. (૩૦/૧) ટીકાર્થ :- (૧) કેવલજ્ઞાનીમાંથી સર્વ પ્રકારે સર્વ દોષો નાશ પામેલા છે. ભૂખ એ એક પ્રકારનો દોષ છે. માટે કેવલજ્ઞાનીમાં ભૂખરૂપ દોષ ન હોય. કેવલીને ભૂખ જ ન લાગે તો કવલાહાર કેવલીમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266