Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 205
________________ २०१२ • प्रमादकारणविमर्शः . द्वात्रिंशिका-३०/४ केवलिनः कवलभुक्तौ तज्जन्यसातोदीरणप्रसङ्गात् । (९) च पुनराहारकथयाऽप्युच्चैः = अत्यर्थं प्रमादजननात् आहारस्य सुतरां तथात्वात् ।।३।। भुक्त्या निद्रादिकोत्पत्तेस्तथा ध्यान-तपोव्ययात्। परमौदारिकाङ्गस्य स्थास्तुत्वात्तां विनापि च ।।४।। भुक्त्येति । (१०) भुक्त्या = कवलाहारेण निद्रादिकस्योत्पत्तेः (=निद्रादिकोत्पत्तेः), आदिना रासनमतिज्ञानेर्यापथपरिग्रहः । केवलिनां च निद्राद्यभावात्तद्व्याप्यभुक्तेरप्ययोगात् । (११) तथा भुक्तौ सत्यां ध्यानतपसोळयात् (=ध्यानतपोव्ययात्), केवलिनश्च तयोः सदातनत्वात् ।। डितिगूणा (द्वि.क.२३/२४) इत्येवं द्वितीयकर्मग्रन्थे प्रतिपादनेन श्वेताम्बराणामपि सप्तमादिषु सप्तसु गुणस्थानकेषु वेदनीयद्विक-मनुष्यायुःकर्मोदीरणाया अनभिमतत्वात्, केवलिनः कवलभुक्तौ तज्जन्यसातोदीरणप्रसङ्गात् = कवलाहारोपहितसातवेदनीयकर्मोदीरणाया आपत्तेः । एतन्निराकरणं सप्तदशाऽष्टादशकारिकयोदर्शयिष्यते ।। ___आहारकथया अपि विकथात्वेन अत्यर्थं प्रमादजननात् = आहारसंज्ञाऽऽहाराभिलाषादिलक्षणस्य प्रमादस्य उत्पत्तेः । तदुक्तं स्थानाङ्गसूत्रे → चउहिं ठाणेहिं आहारसन्ना समुप्पज्जति,. तं जहा . ओमकोट्ठताते, छुहावेयणिज्जस्स कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं - (स्था.सू.४/४/३५६) इति । तदर्थोपयोगं विना तत्कथादेः असम्भवात् । आहारस्य सुतरां अवश्यं तथात्वात् = प्रमादजनकत्वात् । ततश्च कवलाहाराऽभ्युपगमे केवलज्ञानिनः प्रमादित्वाऽऽपत्तिरिति दिगम्बराऽऽकूतम् । एतन्निराकरणमेकोनविंशतितमकारिकायामुपदर्शयिष्यते ।।३०/३।। तथा 'भुक्त्येति । केवलिनां च निद्राद्यभावात् = निद्रा-रासनमतिज्ञान-प्रतिक्रमणयोग्येर्यापथविरहात् तद्व्याप्यभुक्तेः = निद्रादिव्याप्यस्य कवलाहारस्य अपि अयोगात् । न हि व्यापकविरहे व्याप्यसद्भावसम्भवः । एतन्निराकरणं च विंशतितमादिकारिकात्रितयादवसेयम् । केवलिनां कवलाहाराऽनुपपत्तौ एकादशहेतुं नग्नाट आह - भुक्तौ सत्यां केवलिनः 'ध्यान-तपसोः व्ययात्। केवलिनश्च तयोः शुक्लध्यान-तपसोः सदातनत्वात् = नियतत्वात् । एतन्निराकरणं द्वाविंशतितमજ નિવૃત્ત થાય છે. જો કેવલજ્ઞાની કવલાહાર કરે તો તેના નિમિત્તે સાતા વેદનીય કર્મની ઉદીરણા થવાની સમસ્યા सय. वणी, (८) मारनी था विस्था छे. मीन विश्थाथी ५९॥ अत्यंत प्रमाद उत्पन्न यायचं. तो मा०२કવલાહાર-ભોજન તો સુતરાં પ્રમાદને ઉત્પન્ન કરે જ. તેથી કેવલીને કવલાહારી માનવાથી પ્રમાદી માનવાની સમસ્યા ઊભી થશે. માટે કેવલજ્ઞાની કવલભોજન ન કરે તેમ માનવું વ્યાજબી છે.(૩O|૩) ગાથાર્થઃ- (૧૦) ભોજનથી નિદ્રા વગેરે ઉત્પન્ન થાય છે. તથા (૧૧) ભોજનથી ધ્યાન અને તપનો વ્યય थायछे. तेम ४ (१२) सशानानुं शरीर ५२म मौहारोवाथी मोनविना ५ ते 28छ. (30/४) अर्थ :- (१०) अवलमोनथी निद्रा, रासन भतिशान, य[५२ वगैरे उत्पन्न थाय छे. तथा કેવલજ્ઞાનીને તો નિદ્રા વગેરે હોઈ જ ન શકે. માટે નિદ્રાનું વ્યાપ્ય ભોજન પણ કેવલજ્ઞાનીમાંથી રવાના થઈ જશે. કારણ કે નિદ્રા વ્યાપક છે તથા ભોજન વ્યાપ્ય છે. વ્યાપક ન હોય ત્યાં વ્યાપ્ય ન જ હોયઆવો નિયમ ન્યાયશાસ્ત્રના પ્રાથમિક અભ્યાસુને પણ ખ્યાલ આવી જાય તેમ છે. વળી, (૧૧) કેવલજ્ઞાની ભોજન કરે તો ધ્યાન અને તપ પણ તૂટે. પરંતુ કેવલજ્ઞાનીમાં તો ધ્યાન અને તપ કાયમ હોય જ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266