Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१९८०
• आशातनाबहुलानामुत्कृष्टः संसारः • द्वात्रिंशिका-२९/११ 6 (द.वै.९/१/४-१०) इत्येवं दशवकालिके कीर्तिता । गुर्वादीनामवर्णवादे किल्बिषिकी भावनाऽपि दुर्वारा। तदुक्तं बृहत्कल्पभाष्ये मरणविभक्तिप्रकीर्णके च → नाणस्स केवलीणं धम्मायरियाण सव्वसाहूणं । माई अवन्नवाई किब्बिसियं भावणं कुणइ ।। 6 (बृ.क.भा.१३०२-म.वि.६२) इति । तदुक्तं प्रवचनसारोद्धारे अपि → सुयनाण-केवलीणं धम्मायरियाण संघ-साहूणं । माई अवण्णवाई किदिवसियं भावणं कुणइ ।। (प्र.सारो.६४३) इति । स्थानाङ्गसूत्रे → पंचहिं ठाणेहिं जीवा दुल्लभबोहियत्ताए कम्मं पकरेन्ति, तं जहा- अरहंताणं अवन्नं वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे, आयरियउवज्झायाणं अवन्नं वदमाणे, चाउवन्नस्स संघस्स अवन्नं वदमाणे, विवक्कतवबंभचेराणं देवाणं अवनं वदमाणे - (स्था.५/सू.१३३) इत्येवमवर्णवादिनां दुर्लभबोधिताऽप्युक्तेत्यवधेयम् । एतेन → हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कोऽपि हि - (शां.सं.२/३/१२) इति शाण्डिल्यसंहितावचनं, → शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन - (गु.गी.७५) इति गुरुगीतावचनं च व्याख्यातम् ।। ___ आशातनाकृतामनन्तसंसारित्वं श्रीहरिभद्रसूरिभिः उपदेशपदे → तित्थयर-पवयण-सुयं आयरियं गणहरं महिड्डियं । आसायंतो बहुसो अणंतसंसारिओ होति ।। (उप.प.४२३) इत्येवमावेदितम् । सम्यग्दर्शनलाभोत्तरकालमप्याशातनया तभ्रंशात् पुनः तल्लाभे उत्कृष्टं देशोनार्धपुद्गलपरावर्तप्रमिताऽनन्तकाललक्षणमन्तरमावेदितम् । तदुक्तं शिवकोट्याचार्येण मूलाराधनायां → समिदीसु य गुत्तीसु य दंसण-णाणे य णिरदिचाराणं। आसादणबहुलाणं उक्कस्सं अंतरं होइ ।। - (मूलारा.१/१६) इति । आवश्यकनियुक्तौ अपि → कालमणंतं च सुए अद्धा परियट्टओ उ देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होइ ।। - (आ.नि.८५३) इत्येवमाशातनाकारिणामेव भिन्नग्रन्थीनामप्युत्कृष्टः संसारो देशितः । __ इत्थञ्च गुरुतरदोषत्वादर्हदाद्याशातनाकारिणां महत् प्रायश्चित्तमापद्यते । तदुक्तं जीतकल्पसूत्रे → तित्थगर-पवयण-सुतं आयरियं गणहरं महिड्ढियं । आसायंतो बहुसो अभिणिवेसेण पारंची ।। - (जी.क.९४) इति । गुर्वादिप्रत्यनीकस्तु सर्वथैव बहिः निष्काश्यते, → जहा सुणी पूइकण्णी णिक्कसिज्जइ सव्वसो। एवं दुस्सील पडिणीए मुहरी निक्कसिज्जइ ।। -(उत्त.१/४) इति उत्तराध्ययनसूत्रवचनप्रामाण्यात् । तस्मात् वक्रतामुत्सृज्य सरलाऽऽशयेन विनयः कर्तव्य इति भावः । यथोक्तं उत्तराध्ययननिर्युक्तौ → जे किर गुरुपडिणीआ सबला असमाहिकारगा । अहिगरणकारगऽप्पा जिणवयणे ते किर खलुका ।। पिसुणा परोवतावी भिन्नरहस्सा परं परिभवंति । निव्विअणिज्जा य सढा जिणवयणे ते किर खलुंका ।। तम्हा खलुंकभावं चइऊणं पंडिएण पुरिसेणं । कायव्वा होइ मई उज्जुसभावम्मि भावेणं ।।
6 (उत्तरा.नि.४९४-५-६) इति ।।२९/११।।
વિશેષાર્થ-અષ્ટાપદપર્વત ઉપર પ્રભુભક્તિમાં લીન થયેલા રાવણને ધરણેન્દ્ર જે શક્તિનામનું શસ્ત્ર આપ્યું હતું તેનો ઉપયોગ પ્રતિવાસુદેવરાવણે લક્ષ્મણ ઉપર કર્યો હતો અને લક્ષ્મણજીબેભાન થઈ ગયા હતા. વિશલ્યાની સહાયથી લક્ષ્મણજી બચી ગયા તે વાત અલગ છે. મહાભારતમાં કર્ણદ્વારા શક્તિ નામના શસ્ત્ર વડે ઘટોત્કચ મરાયો હતો તે વાત પણ આવે છે. ટૂંકમાં, શક્તિ શસ્ત્રનો અગ્ર ભાગ અત્યંત તીક્ષ્ણ હોવાથી મોતને ઘાટ સરળતાથી પહોંચાડી શકે છે. તે જ રીતે અગ્નિવગેરે વિશે સમજવું. દશવૈકાલિકજીમાં તો જણાવેલ છે કે શક્તિનો અગ્રભાગ, અગ્નિ વગેરે ફક્ત એકજ ભવમાં, બહુ બહુતો, મોતનું દુઃખ આપી શકે છે. પરંતુ ગુરુની હીલનાતો અનંત ભવ સુધી દારૂણ દુઃખ આપવા સમર્થ છે. માટે શક્તિશસ્ત્ર, આગવગેરે કરતાં પણ આશાતનાનો ડરવધુ રાખવા જેવો છે. દશવૈકાલિકસૂત્રના નવમા અધ્યયનના પ્રથમ ઉદેશામાં આવિગતવિસ્તારથી બતાવેલી છે. માટે ગુરુને કદાપિ ગુસેન કરવા તથા કોઈપણ કારણસર ગુસ્સે થયેલા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266