Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 182
________________ १९९१ • देववद् गुरुभक्तिकरणे परमार्थोपलब्धिसम्भवः . इति । ततश्च गुरुविनयादेव जिनप्रवचनैदम्पर्थोपलम्भसम्भव इति भावः । अत एव राजप्रश्नीये → जत्थेव धम्मायरियं पासिज्जा तत्थेव वंदिज्जा, नमंसिज्जा (रा.प्र.४/ ७६) इत्युक्तमिति प्रागुक्तं(पृ.१४४७, १९६४) स्मर्तव्यम् । तदकरणे प्रत्यपायो दारुणः । इदमेवाऽभिप्रेत्य पञ्चकल्पभाष्यचूर्णी → जइ गुरूण चक्खुआलोए य पणामं न करेइ, पायच्छित्तं विसंभोगो वा 6 (पं.भा.१४९८) इत्युक्तम् । ततश्च परमगुरुवद् गुरोविनयः परमेणाऽऽदरेण कार्यः। तदुक्तं श्वेताश्वतरोपनिषदि योगशिखोपनिषदि सुबालोपनिषदि गुरुगीतायां च → यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः ।। - (श्वेता.६/२३, यो.शि.१/२२, सुबा.१६/ १, गु.गी.७) इति । यथोक्तं शाट्यायनीयोपनिषदि अपि → यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । स ब्रह्मवित् परं प्रेयादिति वेदाऽनुशासनम् ।। - (शा.३७) इति । रामगीतायामपि → यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्याः प्रवर्धन्ते सुविस्तराः ।। - (रा.गी.१५/ ४६) इत्युक्तम् । विनयगुणाः मूलाचारे वट्ट केराचार्येण → विणओ मोक्खदारं विणयादो संजमो तवो णाणं । विणएणाऽऽराहिज्जदि आइरिओ सव्वसंघो य।। आयार-जीदकप्पगुणदीवणा अत्तसोधि णिज्जंजा । अज्जव-मद्दव-लाहव-भत्ती-पल्हादकरणं च ।। कित्ती मित्ती माणस्स भंजणं गुरुजणे य बहुमाणं । तित्थयराणं आणा गुणाऽणुमोदो य विणयगुणा ।। 6 (मूला.७/१८९-९०-९१) इत्येवमावेदिताः । “णिज्जंजा = निर्द्वन्द्वः', शिष्टं स्पष्टम् । आवश्यकनियुक्ती प्रवचनसारोद्धारे च ये वन्दनगुणाः → (१) विणओवयार (२) माणस्स भंजणा (३) पूअणा गुरुजणस्स । (४) तित्थयराण य आणा (५) सुयधम्माराहणाऽकिरिया (६) ।। (आ.नि.१२१५, प्र.सारो.१००) उक्ताः तेऽप्यत्राऽनुसन्धेयाः । एतेन → इह छच्च गुणा (१) विणओवयार, (२) माणाइभंग (३) गुरुपूआ । (४) तित्थयराण य आणा (५) सुअधम्माऽऽराहणा(६)ऽकिरिया ।। - (गु.वं.भा.२७) इति गुरुवन्दनभाष्यगाथाऽपि व्याख्याता । लोकेऽपि समुचितविनयस्य गुणाऽऽवहकत्वं दृष्टम् । इदमेवाऽभिप्रेत्य वीरभद्रसूरिभिः आराधनापताकायां → परनिंदांपरिहरणं परहियवयणं न जायणाकरणं । उचियं च विणयकरणं इणमो लोयम्मि गुणकरणं ।। - (आ.पता.२१७) इत्येवमुक्तमिति ध्येयम् ।।२९/१७।। વિશેષાર્થ :- ૧૭ થી ૩૨ શ્લોક અત્યંત સ્પષ્ટ હોવાથી મહોપાધ્યાયજી મહારાજે તેની ટીકા કરેલી નથી. અમને જ્યાં જરૂર જણાશે ત્યાં વિશેષ ખુલાસો કરશું. પાણી જેમ વૃક્ષની પ્રાથમિક આવશ્યકતા છે. ખાતર વગેરે મળે તો ઉત્તમ, પણ કમ સે કમ પાણી તો જોઈએ જ. તેમ વિનય એ જિનશાસનમાં પ્રાથમિક આવશ્યક ચીજ છે. પ્રવચનપટુતા, તપ, લબ્ધિ વગેરે ખાતરના સ્થાનમાં છે. તે પણ સાથે સાથે હોય તો ઉત્તમ, બાકી વિનય તો જોઈએ જ. વિનય વિના બાકીની શક્તિઓ દુનિયામાં નિંદાપાત્ર બને છે. નિંદા-કુથલી-ટીકા-ટિપ્પણ વગેરે આશાતનાનો ત્યાગ કરવા સ્વરૂપ ઔપચારિક વિનયને પણ ચતુર્વિધ સંઘના પ્રત્યેક સભ્યો જીવનમાં ઉતારે તો જિનશાસનની શોભામાં વર્તમાન વિષમ કળિકાળમાં यार यह दासी य. (२८/१७) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266