Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१९९२
• वाचयितुमनर्हाणां निर्देशः • द्वात्रिंशिका-२९/१८ विनयं ग्राह्यमाणो यो मृदूपायेन कुप्यति । उत्तमां श्रियमायान्तीं दण्डेनाऽपनयत्यसौ।।१८।।
अविनीताऽपायमाह- ‘विनयमि'ति । यो रोषणः अज्ञः स्तब्धः अप्रियवक्ता मायावी संयमयोगेष्वनादृतो नरो मृदूपायेन = एकान्तमृदुभणनाधुपायेन विनयं ग्राह्यमाणः = अभिशिक्ष्यमाणः कुप्यति = रुष्यति असौ उत्तमां = दिव्यां श्रियं = क्षमादिलक्ष्मीं आयान्ती = आत्मनो भवन्तीं दण्डेन काष्ठमयेन अपनयति = प्रतिषेधयति । एतदुक्तं भवति- विनयः बाह्याऽभ्यन्तरसम्पदो निमित्तम् । तत्र स्खलितं यदि कश्चिन्नोदयति स गुणः, तत्राऽपि रोषकरणेन वस्तुतः तथाविधसम्पद एव निषेधः । उदाहरणञ्चाऽत्र दशारादयः कुरूपाऽऽगतश्रीप्रार्थनाप्रणयभङ्गकारिणः तद्रहिताः तदभङ्गकारी च तद्युक्तः कृष्ण इति श्रीहरिभद्रसूरिः । तदुक्तं दशवैकालिके → जे अ चंडे मिए थद्धे दुव्वाई नियडी सढे । वुज्झइ से अविणीअप्पा, कटुं सोअगयं जहा ।। विणयंपि जो उवाएणं चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्जतिं दंडेण पडिसेहए ।।
6 (द.वै.९/२/३-४) इति । अन्वय-व्यतिरेकमुखेनाऽयमेवाऽर्थ उत्तराध्ययने → अणुसासणमोवायं दुक्कडस्स य परेणं । हियं तं मन्नए धीरो, वेस्सं भवइ असाहुणो ।। हियं विगयभया बुद्धा फरुसं पि अणुसासणं । वेस्सं तं होइ मूढाणं खंतिसुद्धिकरं पयं ।।
6 (उत्तरा.१/२८-२९) इत्येवमुपवर्णितः । अत एवाऽविनीतं वाचयितुमपि न कल्पते । तदुक्तं बृहत्कल्पसूत्रे → तओ नो कप्पंति वाइत्तए । तं जहा- अविणीए विगईपडिबद्धे, अविओसवियपाहुडे - (बृ.क.सू.४/१०) इति । → चत्तारि अवातणिज्जा पन्नत्ता । तं जहा-(१) अविणीवीई, (२) पडिबद्धे, (३) अविओसवितपाहुडे, (४) मायी - (स्था.४/४/३/३२६) इति स्थानाङ्गसूत्रमप्यत्र स्मर्तव्यम् । यथोक्तं शिवोपनिषदि → न भक्तिर्न यशः, क्रौर्यं न तमध्यापयेद् गुरुः - (शिवो.७/ ६५) इति ।
विनीतं तु वाचयेत् । यथोक्तं चन्द्रकवेध्यकप्रकीर्णके अपि → सीसं सुइमणुरत्तं निच्चं विणओवयारसंपन्नं । वाएज्ज व गुणजुत्तं पवयणसोहाकरं धीरं ।। (चं.वे.५०) एत्तो जो परिहीणो गुणेहिं गुणसयनओववेएहिं । पुत्तं पि न वाएज्जा किं पुण सीसं गुणविहूणं ? ।। (चं.वे.५१) - इति । न चैवं गुरोः तदुपरि द्वेषप्रसङ्गः, बहुदोषनिवारणार्थत्वेन तदनापत्तेः । तदुक्तं बृहत्कल्पभाष्ये → इहरा वि ताव थब्भति, अविणीतो लंभितो किमु सुएण। मा णट्ठो णस्सिहिती, खए व खाराऽवसेओ तु ।। 6 (बृ.क.भा. ५२०१) इति । तदुक्तं वाल्मीकिरामायणे अपि → गुरुभक्तिरतानां च वक्तव्यं मोक्षसाधनम् + (वाल्मी. रा. ५/४३) इति प्रागुक्तं(पृ.१५२१) स्मर्तव्यम् ।
अविनीतस्य तु ज्ञानमपि न दातव्यम् । यथोक्तं बृहत्कल्पभाष्ये निशीथभाष्ये च → पुरिसम्मि दुब्विणीए विणयविहाणं न किंचि आइक्खे । न वि दिज्जइ आभरणं पलियत्तियकन्नहत्थस्स ।। मद्दवकरणं नाणं तेणेव उ जे मदं समुवहति । ऊणगभायणसरिसा अगदो वि विसायते तेसिं ।।
ગાથાર્થ :- મૂદુ ઉપાયથી વિનયને શિખડાવવા છતાં જે ગુસ્સે થાય છે તે સામે ચાલીને આવતી उत्तम समाने eullsist suढे छे. (२८/१८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266