Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 166
________________ • चतुर्धा विनयविवेचनम् • १९७५ एकस्याऽऽशातनाऽप्यत्र' सर्वेषामेव तत्त्वतः । अन्योऽन्यमनुविद्धा हि तेषु ज्ञानादयो गुणाः । । ९ ।। एकस्येति । अत्र अर्हदादिपदेषु एकस्याऽपि आशातना तत्त्वतः सर्वेषां (एव) हि = यतः श्री वीरभद्रसूरिभिस्तु आराधनापताकायां विणओ पुण पंचविहो निद्दिट्ठो नाण १ २ चरित्ते३ | तवविणओ य चउत्थो ४ चरिमो उवयारिओ५ विणओ ।। काले१ विणए२ बहुमाणे३ उवहाणे ४ तहा अणिन्हवणे५ । वंजण६ अत्थ७ तदुभए८ विणओ नाणस्स अट्ठविहो । । निस्संकिय१ निक्कंखिय२ निव्वितिगिंछा३ अमूढदिट्ठी४ य । उववूह५ थिरीकरणे६ वच्छल्ल७ पभावणे८ अट्ठ ।। इंदिय - कसायपणही गुत्तीओ तिणि पंच समिईओ । एसो चरित्तविणओ समासओ होइ नायव्वो ।। भत्ती तवाहिसुं तवे य, सेसेसु हिलणच्चाओ । जह विरियमुज्जमो वि य, तवविणओ एस नायव्वो ।। काइय वाइय माणस्सिओ य तिविहोवयारिओ विणओ । सो पुण सव्वो दुविहो - पच्चक्खो १ चेव पारोक्खो २ ।। ← (आ.प.८८-९३) इत्येवं विनयप्रकारोपप्रकारा विनिर्दिष्टा इति ध्येयम् । तत्त्वार्थभाष्ये उमास्वातिवाचकास्तु विनयः चतुर्भेदः । तद्यथा - (१) ज्ञानविनयः, (२) दर्शनविनयः, (३) चारित्रविनयः, (४) उपचारविनय इति । तत्र ज्ञानविनयः पञ्चविधो मतिज्ञानादिः । दर्शनविनयस्त्वेकविध एव सम्यग्दर्शनविनयः । चारित्रविनयः पञ्चविधः सामायिकविनयादिः । औपचारिकविनयोऽनेकविधः-सम्यग्दर्शन -ज्ञान- चारित्रादिगुणाधिकेषु अभ्युत्थानाऽऽसनप्रदान-वन्दनाऽनुगमनादिः । विनीयते (कर्म) तेन तस्मिन् वा विनयः ← (त.सू. ९/२३ भा.) इत्येवं प्राहुः । यद्वा आचार-श्रुत-विक्षेपण-दोषपरिघातविषयकतया विनयस्य चतुर्विधत्वमभिमतमवगन्तव्यम् । आचारविनयस्तु संयम-तपो-गणैकाकिविहारसामाचारीविषयतया चतुर्विधः । सूत्राऽर्थ-हित-सम्पूर्णवाचनारूपेण श्रुतविनयोऽपि चतुर्धा । सम्यक्त्वग्राहकत्व - प्रवाजन स्थिरीकरण-स्वाचारयोगक्षेमवृद्धिभेदेन विक्षेपणविनयोऽपि चतुष्प्रकारः । परकीयक्रोध-विषयादिकाङ्क्षा-स्वकीयक्रोधादिनिर्घातनरूपेण दोषपरिघातविनयोऽपि चतुर्भेदः । तदुक्तं प्रवचनसारोद्धारे गुरुगुणषट्त्रिंशिकाप्रदर्शनावसरे ' आयारे सुयविणए विक्खिवणे चेव होइ बोधव्वा । दोसस्स परिघाए विणए चउहेस पडिवत्ती ।। ← ( प्र सारो. ५४६ ) इति । अधिकन्तु अग्रे (पृ.१९९९) वक्ष्यामः। धर्मरत्नप्रकरणबृहद्वृत्तौ देवेन्द्रसूरिभिरपि प्रकृतचतुर्विधविनयस्वरूपमित्थमेवाऽवर्णि व्यवहारभाष्यानुसारेण भावसाधुसप्तमलिङ्गनिरूपणावसरे ( दृश्यतां धर्मरत्न. गा. १२६-वृत्ति. पृष्ठ- २९०) इत्यवधेयम् ।।२९ / ८ ।। एकाऽऽशातनायामखिलाऽऽशातनामाविष्करोति- 'एकस्ये 'ति । आशातनास्वरूपं आवश्यकचूर्णी → आसायणा णामं नाणादिआयस्स सातणा ← ( आ. चू. भाग-२ पृ. २१२ ) इति दर्शितम् । तदुक्तं उत्त राध्ययनबृहद्वृत्तौ शान्तिसूरिभिरपि सम्यक्त्वादिलाभं शातयति - विनाशयति इति आशातना ← * એક્ની આશાતનામાં તમામની આશાતના ક ગાથાર્થ :- અહીં એકની પણ આશાતના કરવાથી પરમાર્થથી બધાયની આશાતના થાય છે. કારણ કે અરિહંત વગેરેમાં જ્ઞાનાદિ ગુણો પરસ્પર એકબીજાથી સંકળાયેલા છે. (૨૯/૯) ટીકાર્થ :- અરિહંત વગેરે. ૧૩ પદોમાંથી એક પણ પદની આશાતના કરવાથી પરમાર્થથી બધાયની १. हस्तादर्शे '...तनाप्यस्मिन्' इत्यशुद्धः पाठः 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266