Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• अगत्स्यसिंहसूरिमतेन सप्तविधविनयविवेचनम् •
१९७३ हेतोरित्यर्थः, विशेषेण विनये तस्य वर्तितव्यम् । शेषं स्पष्टम् । औपपातिकसूत्रमप्येवंप्रायः । अधिकं बुभुत्सुभिः प्रवचनसारोद्धारे षष्ठद्वारेऽभ्यन्तरतपोनिरूपणगतविनयभेदविवरणमवलोकनीयम् (प्र.सारो.गा. २७१, पृष्ठ-१८०) ।
तदुक्तं दशवैकालिकचूर्णौ अगस्त्यसिंहसूरिभिरपि → विणयो सत्तविहो, तं०- नाणविणओ १, दसणविणओ २, चरित्तविणओ ३, मणविणओ ४, वतिविणओ ५, कायविणओ ६, ओवयारियविणओ ७ त्ति । नाणे विणओ पञ्चविहो, तं०- आभिनिबोहियनाणविणओ जाव केवलनाणविणयो । कहं नाणविणओ ? जस्स पञ्चसु वि नाणेसु भत्ती बहुमाणो वा, जे वा एएहिं भावा दिट्ठा तेसु सद्दहाणं ति नाणविणतो ।।१।।
दसणविणतो दुविधो, तं०- सूस्सूसणाविणतो १ अणासायणाविणओ य २। सुस्सूसणाविणतो सम्मइंसणगुणाहियाण साधूण सुस्सूसणं । सम्मइंसणसुस्सूसणत्थं सूस्सूसणाविणतो अणेगप्पगारो, तं०- सक्कारविणतो १ सम्माणविणतो २ अब्भुट्ठाणविणतो ३ आसणाभिग्गहो ४ आसणाणुप्पदाणं ५ कितिकम्म ६ अंजलिपग्गहो ७ एंतस्स अणुगच्छणता ८ ठितस्स पज्जुवासणया ९ गच्छंतस्स अणुव्वयणं १० । सक्कार-सम्माणविसेसोऽयं- वत्थादीहिं सक्कारो, थुणणादिणा सम्माणो। आसणाभिग्गहो- आगच्छंतस्स परमादरेण अभिमुहमागंतूण वत्थासणेहिं भण्णति- ‘अणुवरोहेण एत्थ उवविसह' । आसणप्पदाणं- ठाणातो ठाणं संचरंतस्स आसणं गेण्हिऊण इच्छिते से ठाणे ठवेति । अब्भुट्ठाणादीणि फुडत्थाणीति न विसेसिताणि १ । अणासायणाविणतो पण्णरसविधो, तं०-अरहंताणं अणासायणा १ अरहंतपण्णत्तस्स धम्मस्स अणासायणा २ एवं आयरियाणं ३ उवज्झायाणं ४ थेर ५ कुल ६ गण ७ संघ ८ संभोगस्स अणासायणा ९। किरियाए अणासायणा, किरिया-अस्थिभावो, तं०-'अत्थि माता, अत्थि पिता, अत्थि जीवा' एवमादि, जो एयं ण सद्दहति विवरीतं वा पण्णवेति तेण किरिया आसातिया, जो पुण सद्दहति तहाभावं वा पण्णवेति तेण णाऽऽसातिया १० । अभिणिबोहियनाणस्स अणासातणा ११ जाव केवलनाणस्स अणासायणा १२-१५ । एतेसिं पण्णरसण्हं कारणाणं एक्केक्कं तिविहं, तं०-अरहताणं भत्ती १ अरहंताणं बहुमाणो २ अरहंताणं वण्णसंज(ल)णता ३, एवं जाव केवलनाणं पि तिविहं, सव्वे वि एते भेदा पंचचत्तालीसं ।।२।।
इदाणिं चरित्तविणतो, सो पंचविहो, तं०- सामायियचरित्तविणतो १ एवं छेदोवठ्ठावणिय० २ परिहारविसुद्धिग० ३ सुहुमसंपराग० ४ अधक्खाय० ५ । एतेसिं पंचण्हं चरित्ताणं को विणतो ? भण्णति-पंचविधस्स वि चरित्तस्स जा सद्दहणता, सद्दहियस्स य काएण फासणया, विहिणा य परूवणया एस चरित्तविणयो ।।३।। मणविणयो-आयरियादिसु अकुसलमणवज्जणं कुसलमणउदीरणं च ।।४।। एवं वायाविणओ वि ।।५।। कायविणतो-तेसिं चेवाऽऽयरियादीणं अद्धाण-वायणातिपरिसंताणं सीसादारब्भ जाव पादतला पयत्तेण विस्सामणं ।।६।।
ओवयारियविणतो सत्तविहो, तं०-सदा आयरियाण अब्भासे अच्छणं १ छंदाऽणुवत्तणं २ कारियनिमित्तकरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org