Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श० १८ उ० ४ सू० २ कषायस्वरूपनिरूपणम् ११ पज्जवसिए सेतं कालओगे। से तेणटेणं गोयमा! एवं वुच्चइ जाव कलिओगे।सू० २॥
छाया- कति खलु भदन्त ! कपायाः प्रज्ञप्ताः गौतम ! चत्वारः कषायाः प्रज्ञप्ताः तद्यथा कषायपदं निरवशेषं भणितव्यम् यावत् निर्जरिष्यन्ति यावत् लोभेन । कति खलु भदन्त ! युग्मानि प्रज्ञप्तानि गौतम ! चत्वारि युग्मानि प्रज्ञप्तानि तद्यथा कृतयुग्मम् व्योजा, द्वापरयुग्मम् कल्योजः । तत् केनार्थेन भदन्त ! एवमुच्यते यावत् कल्योजः, गौतम! यः खलु राशिः चतुष्केण अपहारेण अपहियमाणश्चतुष्पर्यवसितः तदेतत् कृतयुग्मम् । यः खल राशिः चतुष्केण अपहारेण अपहियमाणः त्रिपर्यवसितो भवति तदेतत् व्योजः । यः खलु राशिः चतुष्केण अपहारेण अपहियमाणो द्विपर्यवसितो भवति तदेतत् द्वापरयुग्मम् , यः खलु राशिः चतुष्केण अपहारेण अपहियमाण एकपर्यवसितः तदेतत् कल्योजः । तत् तेनार्थेन गौतम! एवमुच्यते यावत् कल्योजः ॥सू०२॥
टीका-'कण भंते !' कति खलु भदन्त ! 'कसाया पन्नत्ता' कषायाः प्राप्ताः कषायाणां कियन्तो भेदा इति प्रश्नः। उत्तरयति भगवान 'गोयमा !' इत्यादि । 'गोयमा !' हे गौतम ! 'चतारि कसाया पन्नता' चत्वारः कपायाः प्रज्ञप्ता:-कथिताः
पूर्व सूत्र में प्राणातिपातादिक जीवों के परिभोग के लिये होते हैं ऐसा कहा गया है क्योंकि परिभोग भावतः कषायवाले जीवों के ही होता है अतः अब उन्हीं कषायों का कथन किया जाता है ।
'कइ णं भंते कसाया पण्णत्ता' इत्यादि ।
टीकार्थ-गौतम ने प्रभु से ऐसा पूछा है-'कह णं भंते ! कसाया पण्णत्ता' हे भदन्त ! कषायें कितनी कही गई हैं ? भगवान् ने उत्तर में कहा है-'गोयमा चत्तारि कसाया पण्णत्ता' कषायें चार कही गई हैं। "कइ णं भंते ! कसाया पण्णत्ता' त्यादि
--गौतभाभीसे प्रभुने ा प्रमाणे पूच्यु'-"कइ णं भंते ! कसाया पण्णत्ता" सगवन् पायो । ४॥ छे. तेना उत्तरमा प्रभु ४ छ -“गोयमा ! चत्तारि कसाया पण्णता" गौतम! ४५१५ २ ५४॥२ना કહ્યા છે. ક્રોધકષાય, માનકષાય, માયાકષાય, અને લેભકષાય, એ રીતે ચાર
શ્રી ભગવતી સૂત્ર : ૧૩