Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०४ सू०१ प्राणातिपातादीनां परिभोगनिरूपणम् ९ विवेको धर्मास्तिकायोऽधर्मास्तिकायो यावत् परमाणुपुद्गलः शैलेशी प्रतिपन्नको ऽनमार एतानि खलु द्विविधानि जीवद्रव्याणि चाजीवद्रव्याणि च जीवानां परिभोगाय नो हव्यमागच्छंति अत्र प्रथमयावत्पदेन मृषावादादारभ्य मायामृषान्तानां ग्रहणं भवति तथा द्वितीययावत्पदेन 'आगासस्थिकाए जीवे असरीरपडिबः' इत्य नयोः संग्रहो भवति भाणातिपातविरमणादयो जीवस्य विराधनाविरतिरूपत्वेन भावरूपत्वात् जीवस्वरूपाः अतस्ते माणातिपातविरमणादयः चारित्रमोहनीयकर्मण उदये हेतवो न भवन्ति तस्मात् ते प्राणातिपातविरमणादयो जीवानां परिभोगाय न भवन्ति परमाणुपुद्गलस्तु सूक्ष्मत्वादेव नोपभोगयोग्यः शैलेशी प्रतिपन्नोऽनगार उपदेशादिद्वारा प्रेषणादिकम् अकुर्वन् अनुपयोगी अतो जीवानामुपभोगाय न शल्यविवेक, धर्मास्तिकाय, अधर्मास्तिकाय, यावत् परमाणुपुद्गल, शैलेशी अवस्थावाला अनगार ये जीवद्रव्य और अजीवद्रव्यरूप सब जीवों के परिभोग के लिये काम में नहीं आते हैं। यहां प्रथम यावस्पद से मृषावाद से लेकर मायामृषान्त तक के पदों का ग्रहण हुआ है तथा द्वितीय यावत्पद से 'आगासस्थिकाए जीवे असरीरपडिषद्धे इनका संग्रह हुआ है। माणातिपातविरमण आदि जीव के विराधनासे विरतिरूप होने के कारण भावस्वरूप हैं और इस प्रकार से ये जीव स्वरूप हैं। इसलिये ये प्राणातिपात विरमण आदि चारित्र मोहनीय कर्म के उदय में हेतुभूत नहीं होता हैं । इस कारण ये प्राणतिपात विरमण आदि जीवों के परिभोग के लिये नहीं होते हैं। तथा परमाणु पुद्गल जो है वह सूक्ष्म होने के कारण ही उपभोग के योग्य नहीं होता है। शैलेशी अवस्थाप्रतिपन्न अनगार उपदेश आदि द्वारा प्रेषणाકાય, યાત્પરમાણુ પુદ્ગલ, શૈલેશીઅવસ્થાવાળા અનગાર એ જીવાજીવ દ્રવ્યપણાથી બધા જેના ઉપગ માટે આવતા નથી. અહિં પહેલા યાવત્પદથી મૃષાવાદથી લઈને માયા મૃષા સુધીના પદ ગ્રહણ કરાયા છે. અને બીજા यावत्पथी आगासथिकाए जीवे असरीरपडिबद्धे" पह! अहए ४२राय छे. પ્રાણાતિપાત વિરમણ વિગેરે જીવના મારવાથી નિવૃત્તિ રૂપ હેવાથી ભાવસ્વરૂપ છે. અને એ રીતે તે જીવ સ્વરૂપ છે. એથી આ પ્રાણાતિપાત વિરમણ વિગેરે ચારિત્ર મહનીય કર્મના ઉદયમાં કારણ રૂપ લેતા નથી. આ કારણથી આ પ્રાણાતિપાત વિરમણ વિગેરે જીવોના ઉપભોગ માટે હોતા નથી. અને જે પરમાણુ પુદ્ગલ છે, તે સૂમ હોવાને કારણે જ ઉપગ્ય હેતા નથી. શૈલેશી અવસ્થાવાળા અનગાર ઉપદેશ વિગેરેથી પ્રેષણાદિ કિયા કરતા નથી,
भ० २
શ્રી ભગવતી સૂત્ર: ૧૩