Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०१८ उ०४ सू०१ प्राणातिपातादीनां परिभोगनिरूपणम् ७ हबमागच्छति' माणातिपातो यावत् मिथ्यादर्शनशल्यम् पृथिवीकायिको यावत् वनस्पतिकायिकः सर्वाणि च यानि बादरबोन्दिधराणि कलेवराणि एतानि खलु द्विविधानि जीवद्रव्याणि अजीवद्रव्याणि च जीवानां परिभोगतया हव्यमागच्छन्ति, अत्र प्रथमयावत्पदात् मृषावादादारभ्य मिथ्यादर्शनशल्यान्तस्य ग्रहणं भवति द्वितीययावत्पदात् चापकायिकादारभ्य वायुकायिकपर्यन्तस्य ग्रहणं भवति, पाणातिपातादयः प्रायः सामान्यरूपेण द्विपकारका भवन्ति न प्रत्येकम् , तत्र पृथि वीकायिकादयो जीवद्रव्यख्याः सन्ति माणातिपातादयोऽशुद्धस्वभावतया जीवानां धर्मभूताः अतो न ते जीवरूपाः नानीवरूपा इति कथयितुं शक्यते धर्मास्ति. स्सहकाइए सम्वे य पायरयोंदिधरा कलेवरा एए णं दुविहा जीवदव्या य अजीवव्या य जीवा गं परिभोगत्ताए हव्वमागच्छंति 'प्राणातिपात यावत् मिथ्यादर्शनशल्प पृधिवीकायिक यावत् वनस्पतिकायिक ये सब बादर बोन्दि कलेवरान्त तक के दोनों प्रकार के जो जीव द्रव्य और अजीव द्रव्य हैं वे सब जीवों के परिभोग के लिये होते हैं यहां प्रथम यावत्पद से मृषावाद से लेकर मिथ्यादर्शन शल्य तक के पदों का ग्रहण हुआ है तथा वित्तीय यावत्पद से अपकायिक से लेकर वायुकायिक तक के पदों का ग्रहण हुआ है। प्राणातिपातादिक प्रायः सामान्यरूप से दो प्रकार के होते हैं-ये प्रत्येक दो प्रकार के नहीं होते हैं जैसे इनमें पृथिवीकायिक जीवद्रव्यरूप हैं। तथा प्राणातिपातादिक जो हैं वे अशुद्ध स्वभावरूप होने से जीवों के धर्मभूत हैं इस. लिये वे न जीव रूप हैं और न अजीवरूप हैं, तथा जो धर्मास्तिका. सल्ले पुढवीकाइए जाव वणस्सइकाइए सव्वे य वायरबोंदिघरा कलेवरा एए ण दुविहा जीवव्वा य अजीवदवा य जीवाणं परिभोगत्ताए हव्वमागच्छंति" प्रा। તિપાત યાવત્ મિથ્યાદર્શનશલ્ય પૃથ્વિીકાયિક યાવત્ વનસ્પતિકાયિક તે બધા બાદર બેદી કલેવર ધારણ કરવા સુધીના બન્ને પ્રકારના જે જીવદ્રવ્ય અને અછવદ્રવ્ય છે તે બધા જીવોના ઉપગ માટે હોય છે. અહિયાં પહેલા યાવાદથી મૃષાવાદથી લઈને મિચ્ય દર્શનશલ્ય સુધીના પદે ગ્રહણ થયા છે. અને બીજા યાવત્ પદથી અકાકિથી લઈને વાયુકાયિક સુધીના પદોને સંગ્રહ થયે છે. સામાન્યરૂપથી પ્રાણાતિપાત વિગેરે પ્રાયઃ બે પ્રકારના હોય છે.-જેમ કે–તેઓમાં પૃથ્વિકાયિક વિગેરે જેવદ્રવ્યરૂપ છે. તેમજ જે પ્રાણ તિપાત વિગેરે છે તે અશુદ્ધ સ્વભાવવાળા હોવાથી જીવેના ધર્મરૂપ છે. તેથી તેઓ જીવરૂપ કે અજીવરૂપ લેતા નથી. તથા જે ધર્માસ્તિકાય વિગેરે છે, તે
શ્રી ભગવતી સૂત્ર : ૧૩