Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
भगवतीसो कायादयस्तु अनीवरूपाणि द्रव्याणीति कृत्वा अनीवद्रव्याणि अतस्तानि जीवानां परिभोगायागच्छन्ति जीवस्तानि परिभुज्यन्ते इति भावः। यदा खलु जीका प्राणातिपातादिकं सेवते तदा चारित्रमोहनीयं कर्म उद्यावलिकायाम् आगच्छति तेन माणातिपातादयश्वारित्रमोहनीयकर्मद्वारा जीवानां परिभोगे आगच्छन्ति पृथिव्यादिकायिकजीवानां परिभोगस्तु गमनशोचनादिना सघ एवं भवतीति । पाणातिपातादयो जीवानां परिभोगे आगच्छन्तीति पदय ये जीवानां परिभोगे नागच्छन्ति तान् दर्शयन्नाह-'पाणाइवायवेरमणे' इत्यादि । 'पाणाइवायवेरमणे जाब मिच्छादसणेसल्लविवेगे धम्मस्थिकाए अधम्मत्थिकाए जाव परमाणुपोग्गले सेलेसिं पडिबन्नए अणगारे एए णं दुविहा जीवदया य अजीवदव्या य जीवाणं परिमोगत्ताए नो हामा गच्छंति' माणातिपातविरमणम् यावत् मिथ्यादर्शनशल्ययादिक हैं वे अजीवद्रव्यरूप ही हैं इस प्रकार ये जीवद्रव्य और अजीव द्रव्य जीवों के परिभोग के लिये काम में आते हैं-जीवों द्वारा ये भोगे जाते हैं । जिस समय जीव प्राणातिपादिक का सेवन करता है तब चारित्र मोहनीय कर्म उदयावलिका में आता है इसप्रकार प्राणातिपातादिक चारित्र मोहनीय कर्म द्वारा जीवों के परिभोग में आते हैं तथा पृथिवी. कायिकादि जीवों का परिभोग गमन शोधनादि क्रियाओं द्वारा होता ही है। अब 'पाणाइवायवेरमणे जाव मिच्छादसणसल्लविवेगे धम्मस्थिकाए, अधम्मस्थिकाए, जाव परमाणुपोग्गले, सेलेसिं पडिवन्नए अणगारे, एए णं दुविहा जीवदया य अजीबदव्वा य जीवाणं परिभोगताए नो हव्वमागच्छंति' प्राणातिपातविरमण यावत् मिथ्यादर्शन
અજીવ દ્રવ્ય રૂપ જ છે. આ રીતે આ જીય દ્રવ્ય અને અજીવ દ્રવ્ય જેના ઉપગના કામમાં આવે છે. જી દ્વારા તે ભગવાય છે. જે વખતે જીવ પ્રાણાતિપાતનું સેવન કરે છે, ત્યારે ચારિત્ર મેહનીયમ ઉદય થાય છે. આ રીતે પ્રાણાતિપાત વિગેરે ચારિત્ર મોહનીય કર્મથી, જીવેના ઉપભેગમાં આવે છે. તેમજ પૃથિવકાયિક વિગેરે જેના પરિભેગગમન શોધન વિગેરે लियामाथी थाय छे. हुवे "पाणाइबायवेरमणे जाव मिच्छादसणसव्लविविगे धम्मत्थिकाए, अधम्मत्थिकाए, जाव परमाणुपोग्गले सेलेसि पडिबन्नए, अणगारे, एए णं दुविहा जीवदया य अ जीवव्वा य जीवाणं परिभोगत्ताए नो हव्वमागच्छंति" પ્રાણાતિપાત વિરમણ યાવત્ મિથ્યાદર્શનશલ્યવિવેક, ધર્માસ્તિકાય, અધર્માસ્તિ
શ્રી ભગવતી સૂત્ર : ૧૩