Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे भवतीतिभावः । 'से ते द्वेणं जाव नो हन्त्रमागच्छति' तत् तेनार्थेन यावत् नो हव्यमागच्छन्ति अत्र यावत्पदेन 'अत्येगइया जीवाणं परिभोगत्ताए हव्वमागच्छति अगइया जीवाणं जाये' इत्यन्तस्य प्रकरणस्य संग्रहो भवतीति ॥ सू० १ ॥
पूर्व सूत्रे प्राणातिपातादयो जीवानां परिभोगाय भवन्तीति प्रतिपादितम् परि - भोगsच भावतः कषायवतामेव भवतीति कषायान् प्रदर्शयितुमाह-' कह णं भंते !" इत्यादि ।
मूलम् कइ णं भंते! कसाया पन्नत्ता गोयमा ! चत्तारि कसाया पन्नत्ता तं जहा कसायपदं निरवसेसं भाणियव्वं जाव निजरिस्संति जाव लोभेणं । कइ णं भंते! जुम्मा पश्नत्ता ? गोयमा ! चत्तारि जुम्मा पन्नत्ता तं जहा कडजुम्मे । तेयोगे दावरजुम्मे कलिओगे । से केणट्टेणं भंते! एवं बुच्चइ जाव कलियोगे ? गोयमा ! जे णं रासी चउक्कएणं अवहीरेणं अवहीरमाणे चउपजवासिए से तं कडजुम्मे जेणं रासी चउक्कणं अवहारेणं अवहीरमाणे तिपज्जवसिए ते तं तेयोए । जे of रासी चउकरणं अवहारेणं अवहीरमाणे दुपज्जवसिए सेत्तं दावर जुम्मे । जे णं रासी चउक्कइ एणं अवहारेण अवहीरमाणे एगदिक क्रिया नहीं करता है। अतः अनुपयोगी होता हुआ वह जीवों के परिभोग के लिये नहीं होता है । 'से तेणट्टेणं जाव नेो हव्यमागच्छंति' इस कारण हे गौतम! मैंने ऐसा कहा है कि कितनेक जीव अजीव द्रव्य जीवों के परिभोग के लिये होते हैं और कितनेक जीवों के परिभोग के लिए नहीं होते हैं। यहां यावत्पद से यही पूर्वोक्त प्रकरण गृहीत हुआ है ॥ १ ॥
1
मेथी अनुपयोगी थने ते लवाना परिलेोगमां आवता नथी. “से तेणट्टेणं जाव नो हव्वमागच्छंति” ते अरथी हे गौतम में गोवु छे है-डेटसा જીવ અજીવ, દ્રષ્ય જીવેાના ઉપસેગ માટે હાય છે. અને કેટલાક જીવેાના ઉપલેાગ માટે હાતા નથી. અહિં યાવપદથી આ પૂર્વોક્ત પ્રકરણ લેવાયુ છે. પહેલા સૂત્રમાં પ્રાણાતિપાત વિગેરે જીવેાના ઉપભેગ માટે હોય છે. એમ કહ્યું છે કેમ કે પિરાગ ભાવતઃ કષાયવાળા જીવાને જ હાય છે, જેથી હવે તે કષાયાનું જ કથન કરવામાં આવે છે.
શ્રી ભગવતી સૂત્ર : ૧૩