Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३. उ. १ सामानिकदेवर्द्धिविषये गौतम प्रश्नः २९ सम्पन्नः 'जाव' यावत्-यावत्पदेन– “महज्जुईए महाबले महाजसे महासोक्खे महाणुभावे," इत्येतेषां ग्रहणम्, म दिपदानामर्थों व्याख्यात एव । “एव इयं च णं पभू विउवित्तए" एतावच्च खलु प्रभुः विकुर्वितुम्-यदि असुरेन्द्रः चमरः पूर्वोक्तवर्णितातिशयसमृद्धिातिसौख्यसंपत्तियशःख्यातिविशिष्टो जम्बूद्वीपं द्वीपान्तरश्च वैक्रियकरणशक्त्या निर्मितविविधाऽसुरकुमारदेव-देवीभिः पूरयितुं समर्थः तर्हि "चमरस्स णं भंते ! असुरिंदस्स असुररण्णो सामणिया देवा के महिड्डिया जाव" चमरम्य भगवन् ! असुरेन्द्रस्य असुरराजस्य सामानिकाः देवाः किं महर्द्धिकाः यावत्-चमरस्य सामानिकादेवाः कियन्महर्दिकाः कियच्च यावत्-इह यावत्पदेन कियन्महाद्युतिकाः कियन्महाबलाः कियन्महायशसः कियन्महासौख्याः कियन्महानुभावाः, इत्येतेषां ग्रहणम्, एपामर्थः व्याख्यातएव "केवइयं च णं पभू विउवित्तए' कियञ्च खलु प्रभु विकुर्वितुम् वैक्रियकरणशक्त्या विविधरूपनिर्माणद्वारा द्वीपद्वीपान्तरं पूरयितुं समर्थाः ॥ २॥ ऋद्धिसम्पन्न है 'जाव' पदसेगृहीत 'महज्जुइए, महाबले, महाजसे, महासोक्खे, महाणुभावे' वह महाद्युतिवाला है, महाबलशाली है, महायशस्वी है, महासुखसंपन्न हैं और वह, एवतियं च णं पभू विउव्वित्तए' वि क्रयाशक्ति से ऐसा युक्त है कि यदि वह विक्रिया करे तो अपनी विक्रियासे किये हुवे देव देवियों द्वारा समस्त जंबूद्वीप को तथा अन्य द्वीपान्तरौं को भी भर सकता हैं । तो फिर हे भदन्त ! 'चमरस्स णं असुरिंदस्स असुररण्णो सामाणिया देवा के महिसिया जाव केवइयं च णं पभू विउवित्तए' उस असुरेन्द्र असुरराज चमर के सामानिक देव कितनी बडो ऋद्धिवाले है तथा यावत्पद गृहीत कितनी महाद्युतिवाले हैं, कितने बलिष्ठ है कितने महायशाशाली है और कितने सुखसंपन्न है। और वे अपनी वैक्रियशक्तिद्वारा બધી વિકૃણા શકિત ધરાવે છે તે તેના સામાનિક દેવે કેટલી ઋદ્ધિ સંપન્ન છે? तो उसी विganusतथी यु४त छ ? मी "जाव (पन्त) ५४थी "महज्जुइए, महाबले, महाजसे, महासोक्खे, महाणुभावे" पह। अ५ ४शयां छ. उपार्नु તાત્પર્ય એ છે કે–તે અસુરેન્દ્ર અમર આટલી બધી ઋદ્ધિ, ધૃતિ, બળ, યશ, સુખ અને પ્રભાવવાળે છે, તે તેના સામાનિક દે કેટલી ઋદ્ધિ, ઘુતિ, બળ, યશ, સુખ અને પ્રભાવવાળા છે? જે ચમરેન્દ્ર પિતાની વૈકિય શક્તિથી બનાવેલા દેવ દેવીઓથી આખા જંબુદ્વીપને તથા અન્ય દ્વીપને પણ ભરી દઈ શકે છે, તે તેના સામાનિક
શ્રી ભગવતી સૂત્ર : ૩