Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३. उ. १ चमरेन्द्रप्रभावनिरूपणम्
गाढे करेलए" प्रभुः चमरः असुरेन्द्रः असुरराजः तिर्यक् असंख्यातान द्वीपसमुद्रान् तिर्यक् लोकवर्त्तिनः असंख्यातान द्वीपसमुद्रान् बहुभिरसुरकुमारैः देवैः देवीभिश्व आकीर्णान् व्यतिकीर्णान् उपस्तीर्णान् संस्तीर्णान् स्पृष्टान अवगढावगाढान् कर्तुम् समर्थ: "एस णं गोयमा" एष खलु गौतम 'चमरस्स असुरिंदरस असुररणो' चमरस्य असुरेन्द्रस्य असुरराजस्य 'अयमेयारूवे विसए' अयम् एतद्रूपो विषयः चमरस्य वैक्रियकरणलक्षणः “विसयमेते बुइए " विषयमात्रम् उक्तम् केवलं सामथ्र्यमात्रं कथितम् " णोचेव णं संपत्तीए विकुन्त्रि वा विकुब्वति वा विकुव्विस्सति वा " नोचैव खलु संपत्या व्यकुर्वीत् वा, विकुर्वति वा विकुर्विष्यति बा, न च खलु संपल्या असुरकुमारदेव देवीरूपया विकुर्वितवान् विकुर्वति त्रिकुब्वति वा भूतभविष्यवर्त्तमानरूपकालत्रयेऽपि वैक्रियकरणशक्तेः क्रियारूपेण परिणमनाभावः सूचितः ॥ सू० १ ॥
२७
चितिकिणे, उवस्थडे, संथडे, फुडे, अवगाढावगाढे करेत्तए' इस सूत्र पाठ द्वारा प्रकटकी गई है । " एसणं गोयमा ! चमरस्स असुरिंदस्स असुररण्णो अयमेयारूवे विसए विसयमेत्ते बुइए" इसतरह हे गौतम! जो चमर का यह वैक्रिय - करणरूप विषय पूर्वोक्त रूप से प्रतिपादित किया गया है वह केवल सामर्थ्यमात्र उसकी प्रकट करने के लिये कहा गया है 'णोचेव णं संपत्तीए विकुव्विसु वा, विकुब्बइ वा, विकुविरह वा, उसने इस देव देवीरूप बनाने की संपत्ति से इस प्रकार की विकुर्वणा न पहिले कभी की है, और न वह करता है और न आगे भी वह ऐसी विकुर्वणा करेगा ही, यहां तो वह अपनी वैक्रियशक्ति से क्या २ करनेमें समर्थ हो सकता है यह केवल दर्शाया गया है || सू० १ ॥
કરવામાં
बहुहिं असुरकुमारदेवेहि देवीहि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे. करेत्तए " डे गौतम या अशुभां यभूरेद्रनी वैश्यि शक्तिनी જે વાત પ્રકટ કરવામાં આવી છે તે તેનુ સામર્થ્ય બતાવવા માટે જ પ્રકટ भावेत हे णो चेव णं संपत्तिए विकुव्विसु वा विकुव्व वा विकुव्विस्सह वा," તેણે તેની આ પ્રકારની વૈકિય શકિતના ઉપચેગ પહેલા કદી કર્યાં નથી હાલમાં કરતા નથી અને ભવિષ્યમાં પણ કરશે નહીં. અહીં તા ફકત એજ મતાવવામાં આવ્યું છે કે પોતાની વૈક્રિય શકિતથી શું શું કરી શકે છે ! સૂ. ૧ ૫
શ્રી ભગવતી સૂત્ર : ૩