Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श. ३. उ. १ अग्निभूतिं प्रतिभगवदुत्तरं २५ अङ्कानाम्, अञ्जनानाम्, रत्नानाम्, जातरूपाणाम, अञ्जनपुलकानाम् स्फटिकानाम्, इति । रत्नानां कर्केतनादीनाम्, वज्रोणाम् हीरकाणाम् अङ्कानाम्-स्फटिकानाम् इति षोडशविधानां रत्नानां सारपुद्गलान् गृहीत्वा वैक्रियसमुद्वातं करोतीति भावः । __ चिकीर्षितरूपनिर्माणार्थ द्वितीयवारमपि चैक्रियसमुद्घातेन समवहन्तीत्याह 'दोच्चंपि वेउव्वियसमुग्यायेणं समोहण्णइ" द्वितीयमपि वैक्रियसमुद्घातेन समव हन्तीति 'पभूणं गोयमा' प्रभुः खलु हे गौतम " चमरे असुरिंदे असुरराया" चमरः असुरेन्द्रः असुरराजः 'केवलकप्पं केवलं परिपूर्ण कल्प--स्वकार्यकरणसामर्थ्यम् 'जंबुदीवं दीवं' लक्षयोजनायामविष्कम्भं जम्बूद्वीपनामकमध्वजम्बूद्वीपम् "बहुहिं असुरकुमारेहिं देवेहिं देवीही य” बहुभिः असुरकुमारैः देवैः देवीभिश्च 'आईण' आकीर्णम् व्याप्तम्, 'वीइकिण्णं' व्यतिकीर्णम्, विशेषेण व्याप्तम् 'उवत्थडं' उपस्तीर्णम् उपरि-उपरि आच्छादितम् ‘संथडं' संस्तीर्णम्-परस्पर अंकाणं अंजणाणं ११, रयणाणं १२ जायरूयाणं १३, अंजनपुलयाणं १४ फलिहाण' १५ इन रत्नोंका संग्रह हुआ है । तात्पर्य कहने का यह है कि इन सोलह प्रकार के रत्नों के सारभूत पुग्दलों को ग्रहण कर वह वैक्रियसमुद्धात करता है। यदि वह पुनः इच्छितरूप बनाना चाहता है तो द्वितीयवार भी वह वैक्रियसमुद्धात करता है। यही बात 'दोच्च पि वेउब्वियसमुग्धाएणं समोहण्णा इस पाठ द्वारा प्रकटकी गई है। 'पभूणं गोयमा। चमरे असुरिंदे असुरराया केवलकप्पं जंबूदीवं दीवं बहूहिं असुरकुमारेहिं देवेहिं देवीहिंय आइण्णं, वितिकिण्णं, उवत्थडं संथई, फुडं, अवगाढावगाढं करेत्तए' और वह असुरेन्द्र असुरराज चमर केवल-बिलकुल पूरे-कल्प अपने कार्य करने में शक्तिमान इस एक लाख योजन लंबे चौड़े जायरुवाणं अंजनपुलयाणं फलियाणं " वार्नु तात्यय मे उपरात સોળ પ્રકારના રત્નોના સારભૂત પુગલેને ગ્રહણ કરીને તે વૈકિય સમુદઘાત કરે છે જે ફરીથી ઈચ્છિત રૂપ બનાવવાની ઈચ્છા થાય તે તે બીજીવાર પણ વૈક્રિય સમુદ્યાત કરે છે. मे बात सूत्र॥२ दोच्यपि वेउश्चिय समुग्धाएणं समोहण्णइ मा सूत्र द्वारा वा छे " पभूणं गायमा चमरे असुरिंदे असुरराया केवलकप्पं जबूदीव दीव बहुहि असुरकुमारेहिं देवेहि य देवीहि य आइणं वितिकिणं उवस्थई संथडं फुडं अवगाढावगाढं करेत्तए" गौतम! ते मसुरेन्द्र मसु२२।०४ यभर मेटताजी છે કે આ એક લાખ જનની લંબાઈ પહેલાઈવાળા જંબુદ્વીપને અનેક અસુરકુમાર
શ્રી ભગવતી સૂત્ર : ૩