Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीमु
कर्मपुद्गलसमूहाद् विविधसूक्ष्मनूतनसारपुद् गलान दण्डनिसर्गगृहीतान् परितः सामस्त्येन आदत्ते कस्य पुद्गलान् आदते इत्याह- ' तंजहा ' तद्यथा "तं रयणाणं जाव - रिट्ठाणं अहाबायरे पोग्गले" तद्रत्नानां यावत् रिष्टानां यथा बादरान पुगलान कर्केतनादि यावत् रिष्टपर्यन्तपोडशविधरत्नानां यथा बादरान् असारान् पुद्गलान् दण्डनिसर्गगृहीतान् परिशातयति 'जहा सुहमे पोग्गले परियाएइ ' यथा सूक्ष्मान् पुद्गलान् पर्यादत्ते-सारान् पुद्गलान् पर्यादत्ते ।
अत्र यावच्छ्द्वात् -" वइराणं, वेरुलियाणं, लोहियक्खाणं, मसारगल्लाणं, हंसगभाणं, पुलयाणं, सोगंधियाणं, जोतीरसाणं, अंकाणं, रयणाणं, रजतानाम् जायरुवाणं, अंजणपुलयाणं, फलिहाणं, छाया-वज्राणाम्, वैदूर्याणाम्, लोहिताक्षाणाम्, मसारगल्लानाम्, हंसगर्भाणाम्, पुलकानाम्, सौगन्धिकानाम्, ज्योतीरसानाम्, दण्डाकाररूपमें परिणत हुए ये आत्मप्रदेश ऊँचे नीचे और लम्बे रहते हैं, और इनकी मोटाई शरीर के बराबर होती है इनके साथ कर्मप्रदेश रहते हैं । इस समय भिन्न २ जाति के सूक्ष्म सारभूत पुग्दलों को वह दंड चारों तरफ से पूर्णरूप से ग्रहण करता है । कितने पुग्दलों को वह ग्रहण करता है तो इसके लिये सूत्रकार कहते हैं 'तं रयणाणं जाव १६ रिट्ठाणं अहाबायरे पोग्गले परिसाडेह' वह कर्केतन आदि रिष्टतक के १६ प्रकार के रत्नों के यथाबादर - असार - पुग्दलों को परिशाटन करदेता है - छोड़देता है- अर्थात् उन्हें दूर कर देता है और अहासुहुमे पोग्गले परियाएइ' उनके यथासूक्ष्म- सारभूत - पुग्दलोंको ग्रहण कर लेता है। यहां पर यावत् शब्द से 'वइराणं २, वेरुलियाणं लोहियक्खाणं ३, मसार गल्लाणं ४, हंसगभाणं ५, पुलयाणं ६, सोगंधियाणं ७, जोइरसाणं ८, પરિણમેલા તે આત્મપ્રદેશેા ઉપરથી નીચે સુધી લાંખા રહે છે અને તેમની જાડાઇ શરીરની ખરાખર હાય છે. તેમની સાથે કપ્રદેશ રહે છે તે સમયે તે દંડ જુદી જુદી જાતના સારભૂત પુદ્ગલાને ચારે તરફથી પૂર્ણરૂપે ગ્રહણ કરે છે કેાનાં પુદ્ગલાને તે ગ્રહણ કરે છે. એ સૂત્રકાર નીચેના સૂત્રમાં બતાવે છે तं रयणाणं जाव रिट्ठाणं अहाचायरे पेग्गले परिसाडे" ते अतनथी भांडीने रिष्ट पर्यन्तना १६ सोमप्रारना रत्नानां असारभूत युग्हसोनु परिशाटन मेरे छे (छोडी हे छे) भने “अहासुह मे पाग्गले परियाएइ तेभनां सारभूत युग्हसोने ग्रहण रे सही' जाव ( पर्यन्त) यह द्वारा नीथेना रत्नानो सूत्रपाहेमां सभावेश म्रायो छे वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगभाणं पुलयाणं सोगंधियाणं जोइरसाणं अकाणं अंजयागं रयणाणं
66
२४
શ્રી ભગવતી સૂત્ર : ૩