Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६
भगवतीसूत्रे संलेश्लेषेण संयोगेन आच्छादितम् 'फुड' स्पृष्टम्-सामान्येन स्पर्शविषयीकृतम् 'अवगाढावगाद'-अत्यन्ताश्रितम् । 'करित्तए' कर्तुम् समर्थः । ___महावीरस्वामी अग्निभूतिम्प्रति उक्तरीत्या वर्णितस्य चमरस्य प्रभावातिशयं वर्णयितुमाह 'अदुत्तरं च णं गोयमा' अथोत्तरम् च खलु गौतम अथानन्तरम् च खलु हे गौतम । समुच्चयार्थकेन च शब्देन समुच्चयद्योतनद्वारा पूर्ववर्णितविकुर्वणाशक्त्या निर्मितनानाऽसुरकुमारदेवदेवीभिः न केवलं जम्बूद्वीपमेव व्याप्तुं भर्तुं तस्य सामर्थ्यमपितु द्वीपान्तरादीनपि भतुं सामर्थ्यमस्तीति सूचयितुमाह-पभू चमरे असुरिंदे असुरराया तिरियमसंखेज्जे द्वीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहिय आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावजम्बूद्वीप को अनेक असुरकुमार देवोंसे और देवियोंसे आकीर्ण कर सकता है। ठसाठस भर सकता है अर्थात् व्यतिकीर्ण कर सकता है। उपस्तीर्ण कर सकता है-ऊपर नीचे आच्छादित कर सकता है। संस्तीर्ण कर सकता है-तिल धरने तक को भी जगह न बचे ऐसा भर सकता है। स्पृष्ट कर सकता है-अत्यन्त गाढावगाढ कर सकता है-वे सब तरा ऊपर अतरावें ऐसा कर सकता है । वह चमर अपने द्वारा वैक्रियसमुद्धात से उद्भत कराये गये देव और देवियों के रूपोंसे न केवल इस जंबूद्वीप को ही भर सकता है सो बात नहीं है, किन्तु वह चाहे तो-अपनी विकुर्वणा शक्तिसे निर्मित देवदेवियों द्वारा तियग्लोकवी अन्य बीपान्तरों को भी भर सकता है यह बात सूचित करने के लिये 'अदुत्तरं च णं गोयमा ! पभू चमरे असुरिंदे असुरराया तिरियमसंखेज्जे दीवसमुद्दे बहूहिं असुरकुमारदेवेहिं देवीहिं य आइण्णे દેથી અને દેવીઓથી આકર્ણ કરી શકે છે (આચ્છાદિત કરી શકે છે-) વ્યતિકણું કરી શકે છે (ખીચો ખીચ ભરી શકે છે) ઉપસ્તીર્ણ (ઉપર નીચે આછાદિત) કરી શકે છે. સંસ્તીર્ણ કરી શકે છે તલ મૂકવાની જગ્યા ન રહે એટલે ભરી શકે છે) પૃષ્ટ કરી શકે છે અતિશય ગાઢાવગાઢ કરી શકે છે–ઉપરા ઉપરી ગેઠવીને સંપૂર્ણ રૂપે ભરી દઈ શકે છે તે અમરેન્દ્ર પિતાના વૈકિય સમુઘાતથી ઉત્પન્ન કરેલા દેવ અને દેવીઓથી એકલા જંબૂદ્વીપને જ ભરવાને સમર્થ છે એટલું જ નહિ પણ તે ધારે તે પોતાની વિકુવર્ણ શકિતથી નિર્માણ કરેલ દેવ અને દેવીઓથી તિર્યકમાં આવેલા અન્ય દ્વીપને પણ सारी । छ मे १ पात सूत्रारे नयना सूत्र द्वारा ५४ ४१ छ- अदुत्तर च णं गोयमा पभू चमरे अमुरिदे असुरराया तिरियमसंखेज्जे दीवसमुद्दे
શ્રી ભગવતી સૂત્ર : ૩